________________
आगम
(१८)
प्रत
सूत्रांक
[६७]
दीप
अनुक्रम [१२१]
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं + वृत्तिः)
वक्षस्कार [3],
मूलं [ ६७ ]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः
Jan Ebemitin
प्रथमं प्रथमोढा पितृप्राभृतीकृतनाटकं ततस्तदनन्तरोढानाटकमिति क्रमेण सम्प्रस्थिताः, एतेषां चोकसलयाकता द्वात्रिं| शता राजवरसहस्रैः स्वस्वकन्यापाणिग्रहणकारणे प्रत्येकं करमोचनसमयसमर्पितैकैकनाटकसद्भावात्, 'तयणंतरं च णं तिष्णि सट्टा सूयसया' इत्यादि ततः त्रीणि सूपानां पूर्ववदुपचारात् सूपकाराणां शतानि षष्टानि - षष्टधधिकानि वर्षदिवसेषु प्रत्येकमेकैकस्य रसवतीवारकदानात्, ततः कुम्भकाराद्या अष्टादश श्रेणयः तदवान्तरभेदाः प्रश्रेणयः ततः चतुर| शीतिरश्वशतसहस्राः ततश्चतुरशीतिर्हस्तिशतसहस्राः ततः पण्णवतिर्मनुष्याणां पदातीनां कोव्यः पुरतः प्रस्थिताः, 'तयणंतरं चणमित्यादि, ततो बहवो राजेश्वर तलवराः यावत्पदात् माडंत्रिअकोटुंबिय इत्यादिपरिग्रहः सार्थवाहप्रभृतयः पुरतः सम्प्रस्थिताः अर्थः प्राग्वत्, 'तयणंतरं च णमित्यादि, ततो बहवोऽसि: खङ्गः स एव यष्टिः- दण्डोऽ| सियष्टिस्तग्राहा:- तद्ग्राहिणः अथवा असिश्च यष्टिश्वेति द्वन्द्वे तद्ग्राहिण इति, एवमग्रेऽपि यथासम्भवैमक्षरयोजना कार्या, नवरं कुन्ताश्चामराणि च प्रतीतानि पाशा- द्यूतोपकरणानि उच्चस्ताश्वादिवन्धनानि या फलकानि- सम्पुटक| फलकानि खेटकानि वा अवष्टम्भानि वा द्यूतोपकरणानि वा पुस्तकानि - शुभाशुभपरिज्ञानहेतुशास्त्रपत्रसमुदायरूपाणि वीणामाहा व्यक्तं, कुतपः - तैलादिभाजनं, हडप्फो- द्रम्मादिभाजनं ताम्बूलार्थे पूगफलादिभाजनं वा पीढग्गाहा दीविअग्गाहा इति पदद्वयं सूत्रे दृश्यमानमपि संग्रहगाथायामदृष्टत्वेन न लिखितं, तद्व्याख्यानं त्वेवं पीठं- आसन| विशेषः दीपिकाचं प्रतीतेति, स्वकैः २ – स्वकीयैः २ रूपैः- आकारैः एवं स्वकीयैः २ इत्यर्थः वेषैः - वस्त्रालङ्काररूपैः चिहै:
Fur Frate & Pine Cy
~ 530~