________________
आगम
(१८)
"जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [३],
---- मूलं [६] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत
सूत्रांक [६७]]
श्रीजम्बू-18
'तए णमित्यादि, ततः स भरतो राजा अर्जितराज्यो-लब्धराज्यो निर्जितशत्रुरुत्पन्नसमस्तरत्नस्तत्रापि चकरलप्रधानो वक्षस्कारे नवनिधिपतिः समृद्धकोशः-सम्पन्नभाण्डागार द्वात्रिंशद्राजवरसहखैरनुयातमार्गः षष्ट्या वर्षसहस्रैः केवलकल्पं-परिपूर्ण भरतस्य.
विनीतायां न्तिचन्द्री- भरतवर्ष साधयित्वा कौटुम्बिकपुरुषान् शब्दयति शब्दयित्वा चैवमवादीत्-क्षिप्रमेव भो देवानुप्रिया! आभिषेक्यं. या वृत्तिः निवि
प्रवेशः सू. IT'हत्थि'त्ति हस्तिवर्णकस्मारणं हयगयरह'त्ति सेनासन्नाहनस्मारणं तथैव पूर्ववत् स्नानविधिभूषण विधिसैन्योप-18 ॥२६॥
|स्थितिहस्तिरलोपागमनानि वाच्यानि, अजनगिरिशृङ्गसदृशं गजपतिं नरंपतिरारूढवान् । अथ प्रस्थिते नरपती के पुरतः के पृष्ठतः के पार्श्वतश्च प्रस्थितवन्त इत्याह-तए णमित्यादि, ततस्तस्य भरतस्य राज्ञः आभिषेक्यं हस्ति
रत्नमारूढस्य सतः इमान्यष्टाष्टमङ्गलकानि पुरतो यथानुपूर्व्या-यथाक्रमं संपस्थितानि-चलितानि, तद्यथा-स्वस्तिकश्रीव18| त्सयावत्पदात् पूर्वोक्कमङ्गलकानि ग्राह्यानि, यद्यप्येकाधिकारप्रतिबद्धत्वेनाखण्डस्याधिकारसूत्रस्य लिखनं युक्तिमत्तथापि IS सूत्रभूयिष्ठत्वेन वृत्तिर्दूरगता वाचयितणां सम्मोहाय स्यादिति प्रत्येकालापकं वृत्तिलिख्यते इति, 'तयणंतरं च णमित्यादि
तदनन्तरं च पूर्णजलभृतं 'कलशभृङ्गार'कलश:--प्रतीतः भृङ्गार:-कनकालुका ततः समाहारादेकवद्भावः, इदं च जलपूर्ण-11 वेन मूर्तिमद् ज्ञेयं, तेनालेख्यरूपाष्टमङ्गलान्तर्गतकलशादयं कलशो भिन्नः, दिव्येव दिव्या-प्रधाना चः समुच्चये स च ॥२६॥
व्यवहितसम्बन्धः छत्रविशिष्टा पताका च यावत्पदात् 'सचामरा दसणरइअ आलोअदरिसणिजा वाउडुअविजयवेजयंती | ॥ अम्भुस्सिआ गगणतलमणुलिहंती पुरओ अहाणुपुब्बीए' इति ग्राह्य, अत्र व्याख्या-सचामरा-चामरयुक्ता दर्शने-प्रस्थातु
दीप
be
अनुक्रम [१२१]
SION
~ 527~