________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [३], ---------
----------------------- मूल [६६] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत सूत्रांक [६६]
tweseases
गाथा:
सत्सहते तथाऽऽह-तएण'मित्यादि, इदमपि प्रायो व्यक, नवरं गङ्गाया महानद्याः पौरस्त्यं निष्कुटमित्युक्ते उदीचीनमपि3 स्यादिति द्वितीयमित्युक्तं, अवशिष्टे न अस्मैव प्राप्तावसरत्वात् , मजायाः पश्चिमतो वहन्त्याः सागराभ्यां-याच्यापाच्याभ्यां मिरिणा-वैताब्येनोत्तरवर्तिना कृता या मर्यादा-क्षेत्रविभागस्तया सह वर्तते यत्तत्तथा, अथ सुषेणो यश्चके
तदाह-सए 'मित्यादि, तत:-स्वाम्बाज्ञप्त्यनन्तरं सुषेण निष्कुटं साधयतीत्यादि, तदेव पूर्ववर्णितं-दाक्षिणात्यIS सिन्युनिष्कुटवर्णितं भणितव्यम्, कियत्पर्यन्तमित्याह-यावन्निएकुटं साधयित्वा तामाज्ञविका प्रत्यर्पयति, प्रतिविसृष्टो
यावद भोगभोगान् भुञ्जानो विहरति ॥ अथ साधिताखण्डपखण्डे भरते सति वचक्रमुपचक्रमे तदाहतप 'मित्यादि, ततो-मङ्गादक्षिणनिफुटविजयानन्तरं तद् दिव्यं चक्रर अन्यदा कदाचिदायुधगृहात् प्रतिनि-RI कामति, विशेषणेकदेशा अमाशेषविशेषणस्वारणार्थ तेनान्तरिक्षप्रतिपच पक्षसहस्रर्सपरिवृत्तं दिव्यत्रुटिलसचिनादेनापूरकविकाम्परतलं विजयस्कम्धाचारविषेश मध्यमध्येन-विजयस्कन्धावारस्य मध्यभागेच निर्गच्छति, दक्षिणपश्चिमां दिसिं-मैत्रीती विदिशं प्रति विनीता राजधानी क्षीकृत्वाभिमुखं प्रयातं चाप्यभवत्, अयं भावः-खण्डप्रपातगुहा-10 सनस्कन्धावारनिवेशाद् विनीता जिगमियो त्वभिमुखगमनं लापवायेति भावः, अथाभिविनीतं प्रस्थिते चक्रे भरतः चिके इलाह-तए पमित्यादि, स्ता-चक्रप्रस्थानादनन्तरं स भरतो राजा तद्दिव्यं चक्ररत्नमित्यादि यावत्पश्यति ।
परतुष्टाविविशेषणः कौबुम्बिकपुरुषान् शब्दयति शब्दयित्वा चैवमवादीत्-क्षिप्रमेव भो देवानुप्रिया 1 आभिषेक्यं ६
दीप अनुक्रम [१०५-१२०]
Palaenestoerseene
Sanelentlemand
~522 ~