________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [३], ---------
--------- मूलं [६३] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत
श्रीजम्बू
SON
सूत्रांक
३वक्षस्कारे ऋषभकूटे नामलिखनं
[६३]]
गाथा:
विक्खुत्तो रहसिरेणं फुसद २ ता तुरए निगिण्हइ २ चा रहं ठवेई २ चा छत्तलं दुबालसंसिरं अहकणि अहिंगरणिसंठिों द्वीपशा- सोवणिों कागणिरयणं परामुसइ २ चा उसभकूडस्स पब्वयस्स पुरथिमिलंसि कडगंसि णामगं आउडेर-ओसप्पिणीइमीसे न्तिचन्द्री- तइआएँ समाइ पच्छिमे भाए । अहमंसि चकवट्टी भरहो इअ नामधिज्जेणं ॥१॥ अहमंसि पडमराया अहयं भरहाहिवो णरवया चिः
रिंदो। णत्यि मई पडिसत्तू जिअं भए भारहं बासं ॥२॥ इतिकटु णामगं आउडेइ णामर्ग आउदित्ता रहं परावत्तेइ २ चा ॥२५॥
जेणेव विजयखंधावारणिवेसे जेणेव बाहिरिआ उवट्ठाणसाला तेणेव उवागच्छा २ ता जाव चुहिम वंतगिरिकुमारस्स देवस्स अढाहिआए महामहिमाए णिवत्ताए समाणीए आउहघरसालाओ पडिजिमखमइ २ ता जाब दाहिणि दिसि वेअद्धपच्चयामिमुहे पयाते आवि होत्था (सूत्र ६३) 'तए ण'मित्यादि, ततो-हिमवत्साधनानन्तरं स भरतो राजा तुरगान् निगृह्णाति-दक्षिणपार्श्वस्थहयावाकर्षति वामपार्श्वस्थहयौ पुरस्करोति, निगृह्य च रथं परावर्त्तयति परावय॑ च यत्रैवर्षभकूटं तत्रैवोपागच्छति उपागत्य च
ऋषभकूट पर्वतं त्रिकृत्वो रथशीर्षण स्पृशति, स्पृष्ट्वा च रथं स्थापयति स्थापयित्वा च षट्तलं द्वादशान्त्रिक अष्टकमणिकं अधिकरणिसंस्थितं सौवर्णिक स्वर्णमयमष्टसुवर्णमयत्वात् काकणीरत्नं परामृशति, एतेषां पदानां व्याख्यानं
प्राग्वत्, परामृश्य च ऋषभकूटस्ख पर्वतस्य पौरस्त्ये कटके नामैव नामक स्वार्थे कप्रत्ययः 'आउडेइ'त्ति आजुडति IS सम्बद्धं करोति लिखतीत्यर्थः, कथं लिखतीत्याह-'ओसप्पिणि'इत्यादि, अवसर्पिण्याः, अन पष्ठीलोपः प्राकृतत्वात् ,
दीप अनुक्रम [९७
Coopadosasawa
२५०॥
-१००
~ 503~