________________
आगम
(१८)
"जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [३], -----------
---------------------- मूल [६१] + गाथा: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति” मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत
सूत्रांक [६१]
गाथा:
श्रीजम्बू-18 प्राभृतीकुर्वन्तीत्यर्थः, अथ यदुक्तं 'एवं वयासित्ति तत्र किमवादिषुरित्याह-'वसुहर' इत्यादि, हे वसुधर !-द्रव्यधर ३ वक्षस्कारे द्वीपशा- पटूखण्डवर्तिद्रव्यपते इतियावत् , अथवा तेजोधर गुणधर-गुणवान् जयधर-विद्वेषिभिरधर्षणीय! ही:-राजा श्री:- आपातकिन्तिचन्द्री लक्ष्मीधृतिः-सन्तोषः कीर्तिः-वर्णवादः एतेपा धारक नरेन्द्रलक्षणसहस्राणां-अनेकलक्षणानां धारक णो-अस्माकं रातसा या वृत्तिः
शता राज्यमिदं चिरं धारय-पालय इत्यर्थः, अस्मद्देशाधिपतिर्भव चिरकालं यावदिति प्रथमगाथार्थः । 'हयवद गयई ॥२४७॥ इत्यादि, हे हयपते ! गजपते! हे नरपते! नवनिधिपते! हे भरतवर्षप्रथमपते ! द्वात्रिंशज्जनपदसहस्राणां-देशसह
स्राणां ये राजानस्तेषां स्वामिन् ! चिरंजीव २ इति द्वितीयगाथार्थः । 'पढमणसरीसर ईसर इत्यादि, हे प्रथमनरेश्वर!
ऐश्वर्यधर महिलिकासहस्राणां-चतुःषष्टिस्त्रीसहस्राणां हृदयेश्वर-प्राणवल्लभ देवशतसहस्राणां-रताधिष्ठातृ-10 मागधतीर्थाधिपादिदेवलक्षाणामीश्वर ! चतुर्दशरत्नेश्वर ! यशस्विन् इति तृतीयगाथार्थः। तथा 'सागर' इत्यादि । |सागर:-पूर्वापरदक्षिणाख्यः समुद्रः गिरि:-क्षुदहिमाचलस्तयोमर्यादा-अवधिर्यत्र तत्तथा. उक्तदिकत्रये समुद्राव-18| धिकमुत्तरतो हिमाचलावधिक, उत्तरापाचीन-उत्तरार्द्धदक्षिणार्द्धभरतं परिपूर्णभरतमित्यर्थः, त्वयाऽभिजितं, यदत्र भरतस्य हिमवगिरिपर्यन्तता व्याख्याता तदवश्यं साधयिष्यमाणत्वेन भाविनि भूतवदुपचार' इति न्यायात् , अन्यथा | ॥२४॥ नवनिधिपते ! चतुर्दशरलेश्वर.इत्यादिविशेषणानामप्यनुपपत्तिः,नवनिधीनां तथा सम्पूणचतुर्दशरलानामथैव सम्पत्स्यमा/ नत्वात् , ता-तस्माद् वयं देवानुप्रियस्य विषये परिवसामः, युष्माकं प्रजारूपाः म इत्यर्थः, इति चतुर्थगाथार्थः ।
दीप अनुक्रम [९१-९५]]
~ 497~