________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [३], ---------
-----...-....------ मूलं [५९] + गाथा मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
श्रीजम्बू
प्रत सूत्रांक [५९]
गाथा
विशेषणसमासः, नरेन्द्रः-प्रस्तावाद् भरतस्तस्य व्यायामः-तिर्यप्रसारितोभयबाहुप्रमाणो मानविशेषस्तेन प्रमाणेन वक्षस्कारे
प्रकृत्या--स्वभावेन विस्तृत, यत्तु चक्रिपरामृष्ट साधिकद्वादशयोजनानि विस्तृणाति तदस्य कारणिको विस्तार इति छत्ररतवर्णया वृत्तिः
सूचितं, कुमुदानि-चन्द्रविकाशीनि तेषां खण्डं-वनं तद्वद्धबलं राज्ञो-भरतस्य 'संचारिम'त्ति सञ्चरणशीलं जङ्गमन सू. ५९
हाविमान आश्रयिणां सुखावहत्वात्, सूरातपवातवृष्टयः प्रतीतास्तासां ये दोषास्तेषां क्षयकरं यद्वा सूरातपवातवृष्टीनां || ॥२४२॥181दोषाणां च-विषादिजन्यानां क्षयकर, एतच्छत्रच्छायसमाश्रितानां हि विषादिदोषा अपि न प्रभवन्तीति विशेषः, तपो- ॥
गुण:-पूर्वजन्माचीर्णतपोगुणमहिम्ना लब्धं भरतेनेति शेषः, अथ गाथाबन्धेन विशेषणान्याह विचित्रत्वात्सूत्रकार-17 प्रवृत्तेः, अहतं-न केनापि योधमन्येन रणे खण्डितमित्यर्थः, बहूनां गुणानां-ऐश्वर्यादीनां दानं यस्य तत्तवा, ऋतूनां| हेमन्तादीनां विपरीता अथवा आर्षत्वात् पट्यर्थे पञ्चमीव्याख्यानेन ऋतुभ्यो विपरीता उष्णतौं शीता शीतत्तौ उष्णा 18 अत एव कृतसुखा छाया यस्य, सूत्रे कान्तस्य परनिपातो 'जातिकालसुखादेवा' (श्रीसिद्ध० अ०३ पा.१-सू०१५२)
इत्यनेन विकल्पविधानात्, छत्रेषु रलं-उत्कृष्टं प्रधानं छत्रगुणोपेतत्वात्, सुदुर्लभमल्पपुण्यानामिति, प्रमाणराज्ञास्वस्वकालोचितशरीरप्रमाणोपेतराज्ञां अष्टसहस्रलक्षणलक्षितत्वात् प्रमाणीभूतराज्ञां वा-षट्खण्डाधिपत्वेन सर्पराज-18
सम्मतत्वात्, एतेन वासुदेवादिब्युदासस्तेषां त्रिखण्डभोत्कृत्वात्, चक्रवर्तिना तपोगुणाना-सुचरितविशेषाणां फलानां | RI एकदेशभागरूपं, सूत्रे क्लीवलिङ्गनिर्देशः प्राकृतत्वात् , कोऽर्थः-चक्राधिपपूर्वार्जिततपसां फलं-सर्वस्वं नवनिधानचतुर्द-18
दीप अनुक्रम
2009880800
[८५-८७]
~ 487~