________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [३],
----- मूलं [१८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत सूत्रांक [५८]
|| वा अग्निप्रयोगेण वा मन्त्रप्रयोगेण वा, त्रयाणामप्युत्तरोत्तरवलाधिकता ज्ञेया, शस्त्रेभ्योऽग्निस्तस्मान्मन्त्री बलाधिक 18| इति, उपद्रवयितुं वा-उपद्रवं कर्तुं प्रतिषेधयितुं वा-युष्मद्देशाक्रमणरूपपापकर्मतो निवर्तयितुमिति, सर्वत्र वाशब्दः 18|समुच्चयार्थः, तथापि-इत्थं दुस्साघे कार्ये सत्यपि युष्माकं प्रियार्थतायै-प्रीत्यर्थ भरतस्य राज्ञ उपसर्ग कुर्म इतिकृत्वा
तेपामापातकिरातानामन्तिकादपकामन्ति-यान्ति निस्सरन्तीत्यर्थः इति प्रतिज्ञातवन्तः, ततः किं कृतवन्त इत्याह|| 'अबक्कमित्ता वेउविअसमुग्याएण'मित्यादि, अपक्रम्य च-अजित्वा वैक्रियसमुपातेन-उत्तरवैक्रियार्थकप्रयत्नविशेपेण समवन्नन्ति-आत्मप्रदेशान् विक्षिपन्ति शरीराद् बहिर्विकिरन्तीत्यर्थः समवहत्य च तैरात्मप्रदेशैर्गृहीतः पुद्गलै
पानीक-अचपटलक विकुर्वन्ति विकुळ च यत्रैव भरतस्य विजयस्कन्धावारनिवेशस्तवैवोपगच्छन्ति उपागत्य च 181 विजयस्कन्धावारनिवेशस्योपरि क्षिप्रमेवेत्यादि सर्व पुष्कलसंवर्तकमेघाधिकार इव वाच्यं यावद्धर्षितुं प्रवृत्ताश्चाप्यभवंस्ते | देवा इति । इति व्यतिकरे यदरताधिपः करोति तदाह
तए णं से भरहे राया उपि विजयक्खंधावारस्स जुगमुसळमुहिप्पमाणमेत्ताहिं धाराहिँ ओघमेषं सत्तरत्तं वासं वासमाणं पासइ २ चा चम्मरयणं परामुसइ, तए पंसं सिरिवच्छसरिसरूवं वेढो भाणिवो जाव दुवालसजोषणाई तिरि पवित्यरइ तत्थ साहिआई, तए णं से भरहे राया ससंधावारवले चम्मरवणं दुरूहइ २ त्ता दिव्वं छत्तरयणं परामुसद, लए ण णवणासहस्सकंचणसलापपरिमंदिभ महरिहं अउझं णिवणसुपसत्यवि सिहलकंचणसुपुढदद मिचराययवट्टलद्वअरविंदकण्णिभसमाणरूवं पस्थिपएसे
दीप अनुक्रम
[८४]
~484 ~