________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [३], ---------
------....-------- मूलं [५७] + गाथा मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत
सूत्रांक
[१७]
न्तिचन्द्री
या वृचिः
गाथा
भीजम्बू-
शदङ्गलानि दीपों यः षोडशांगुलानि विस्तीर्णः अौगुलप्रमाणा श्रोणि:-वाहल्य पिण्डो यस्य स तथा, ज्येष्ठ-उत्कृष्ट || शदालान'
३वक्षस्कारे द्वीपशा- प्रमाणं यस्य स तथा, एवंविधः सोऽसिर्भणितः, यदन्यत्रासेात्रिंशदंगुलप्रमाणत्वं श्रूयते तन्मध्यममानापेक्षया, यदाह है
| मेघमुखदे18 वराहा--"अंगुलशता.मुत्तम ऊनः स्यात्पञ्चविंशतिः खङ्गः।" एतयोः सङ्ख्ययोर्मध्ये मध्यम इति, उत्तरवाक्ययोजना |
वाराधना|त प्राक कता, अथ सैन्येशायोधनादनन्तरं किं जातमित्याह-तए ण'मित्यादि, ततः आयोधनादनन्तरं स सुपेणः |
|दृष्टिय स. ॥२३८॥
|| सेनापतिस्तानापातकिरातान् हतमथितेत्यादिविशेषणविशिष्टान् यावत्करणात् विहडिअधिद्धयपडागे किच्छप्पा-| णोवगए इति ग्राह्य, दिशो दिशि प्रतिषेधयति । अथ ते किं कुर्वन्तीत्याहतए गं ते आवाडचिलाया सुसेणसेणावइणा हयमहिमा जाब पडिसेहिया समाणा भीआ तत्था वहिआ उविग्गा संजायभया अस्थामा अबला अवीरिआ अपुरिसकारपरकमा अधारणिजमितिकगु अणेगाई जोअणाई अवकमति २ चा एगयओ मिलायति २ चा जेणेच सिंधू महाणई तेणेव उवागच्छंति २ ता वालुआसंथारए संथरेंति २त्ता वालुआसंथारए दुरूहंति २ ता अट्ठमभचाई पगिण्हति २त्ता वालुआसंथारोवगया उत्ताणगा अवसणा अट्ठमभत्तिआ जे सेसि कुलदेवया मेहमुद्दाणामं णागकुमारा देवा ते मणसी करेमाणा २ चिट्ठति । तए ण तेसिमावाढचिलायाणं अट्ठमभत्तसि परिणमाणसि मेहमुहाणं णागकुमाराणं देवाणं आस
॥२३॥ णाई चलंति, तए 4 ते मेहमुहा णागकुमारा देवा आसणाई चलिआई पासंति २ चा ओहिं पति २ ता आवाढचिलाए ओहिणा आभोएंति २त्ता अण्णमण्णं सहाति २ चा एवं बयासी-एवं खलु देवाणुप्पिा ! जंबुद्दीवे दीवे उत्तरद्धभरहे वासे आवाढचि
दीप
अनुक्रम [८१-८३]
~ 479~