________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [१], -----
------ मूलं [४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्ति:
श्रीजम्मूद्वीपशान्तिचन्द्रीया वृत्तिः
॥२२॥
w eecccesseenecestaese
क्खजालेणं एगमेगेणं खिंखिणीजालेणं एगमेगेणं घण्टाजालेणं एगमेगेणं मुत्ताजालेणं एगमेगेणं मणिजालेणं एगमेगेणं वधस्कारे कम्यगजालेणं एगमेगेणं रचणजालेणं एगमेगेणं पउमजालेणं सबरयणामएणं सघओ समंता संपरिक्खित्ता, ते णं जाला तवणिजलंबूसगा सुवण्णपयरगर्मडिया णाणामणिरयणहारहारउवसोभियसमुदया ईसिमण्णमण्णमसंपत्ता पुवावरदा|हिणुत्तरागएहिं वाएहिं मंदायं मंदायं पइजमाणा एइजमाणा पलंबमाणा पलंबमाणा पझंझमाणा पक्षमाणा ओरालेणं मणुण्णेणं मणहरेणं कण्णमणनिहुइकरेणं सद्देणं ते पएसे सबओ समंता आपूरेमाणा सिरीए अईव २ उपसोभेमाणा २ चिइंति । तीसे णं पउमवरवेइयाए तत्थ तत्थ देसे तहिं तहिं बहवे ह्यसंघाडा गयसंघाडा गरसंघाडा किंनरसंघाडा | किंपुरिससंघाडा महोरगसंघाडा गंधवसंघाडा वसहसंघाडा सबरयणामया जाव पडिरूवा, एवं पंतीओवि विहीओवि . मिहुणगाइवि का तीसे णं पउमवरवेश्याए तत्थ तत्थ देसे तहिं २ बहुईओ पउमलयाओ नागळयाओ असोगलयाजो चंपगलयाओ वणलयाओ बासंतीलयाओ अइमुत्तलयाओ कुंदलयाओ सामलयामो णिचं कुसुमियाओ णिचं | मउलियाओ णिचं लवइयाओ णिचं थवइयाओ णिचं गुलइयाओ णिचं गुच्छि आओ णिचं जमलियाओ णिचं जुअ-13 लियाओ णिचं विणमियाओ णिच्चं पणमियाओ णिचं सुविभत्तपडि (पिंड) मंजरिवसिगधरीओ णिचं कुसुमियम-3॥२२॥ उलियलवायथवइयगुलइयगुच्छियजमलिअजुअलियविणमियपणमियसुविभत्तपडि (पिंड) मंजरीवडिंसगधरीओ सबर-191 यणामईओ अच्छा जाव पडिरूवा, तीसे णं पउमवरवेइयाए तत्थ तत्थ देसे तहिं २ बहवे अक्खयसोत्थिया पण्णत्ता
अनुक्रम
एन्ट
~ 47~