________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [१], -----
---- मूलं [२-३] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत सूत्रांक [२,३]
दीप अनुक्रम
यते. लब्धं योजनानि ३१६२२७, छेदराशिश्च सप्तकेऽपि द्विगुणीकृते जातः १५२५५४, उपरि शेषांशाः ४८४४७१,
एते च योजनस्थानीया इति क्रोशानयनार्थ चतुर्भिगुणिताः जाताः १९९७८८४, छेदराशिना भागे सम्ध कोशाः ३,8 SIशेष ४०५२२, धनुरानयनाथ द्विसहवगुणं, जातं ८१०४४०००, छेदराशिना भागे लब्धानि धपि १२८, शेष | 131८९४४८, पण्णवत्यङ्गुलमानत्वानुषोऽङ्गलानयनार्थ षण्णवतिगुणं, जातं ८६२९२५८, छेदेन भागे लब्ध अङ्गुलामि
१३, शेषं ४.७३४६, अत्र 'व्याख्यातो विशेषप्रतिपत्ति'रिति म्यायात् यवादिकमप्यानीयते, तथाहि-ते बङ्गुलाशा
अष्टभिर्यवैरङ्गसमिति अभिर्गुण्यन्ते, जाताः ३२५८७६८ छेदः स एव लब्धाः ययाः ५, ततोऽप्यष्टगुणमे यूका-10 पादयः स्पुः, तत्र यूका १, पतत्सर्वमप्य कुलस्य किश्चिद्विशेषाधिकत्वकथनेन सूत्रकारेणापि सामान्यतः संगृहीतमिति || बोभ, गणितपदं तस्करणं च सोदाहरणमने भावयिष्यत इति । अथाकारभाषप्रत्वषतारविषयक प्रश्न निक्तुमाह
से एगाए बरामईए जगईए सबओ समंता संपरिक्खित्ते, सा गं जगई अट्ट जोयणाई उड्डू उच्चत्तेणं मूले बारस जोअणाई विसंभेणं मज्झे अह जोयणाई विसंमेणं सवार चत्वारि जोषणाई विक्संमेण मूले विरिखमा मल्झे संक्खिता सवरि तणुया गोपुच्छसंठाणसंठिचा सन्नवदामई अच्छा सहा लण्हा घट्टा मट्ठा जीरया णिम्मला णिपंका णिककडच्छाया सप्पभा समिरीया सोवा पासादीया परिसणिमा अभिरुवा पहिरूवा, सा णं जगई एगेणं महंचगवक्सकरएणं सव्वओ समता संपरिक्खित्ता, से णं गवक्खकडए अबूजोअणं गं उबत्तेणं पंच धणुसयाई विक्खंभेयं सवरवणामए अच्छे जाव पडिलवे, तीसे पं जगईए
[२]
Jitensil
जम्बूद्वीपस्य स्थानादिः, आकार-जगति आदेः वर्णनं
~ 42~