________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [३], -----------
--------- मूलं [४७] + गाथा: मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत
भावमा
सूत्रांक
[४७]
शावाधा स.१७
गाथा:
द्वीपक्षा- वास्तुक्षेत्राचा पलिटितानि-मायें कात्ययविधानात् वल्लिवेष्टनानि-वास्तुक्षेत्रोद्तवृक्षेप्यारोहणानि एगी । न्तिचनी- दोषारतेषां विज्ञविर्क-विशेषज्ञ, ते मे गम्भिणीवल्लिास्तुपरूढा आसनफलदा, कन्या च सा तत्रैव नासशफला, या प्रति
॥ वृक्षाच प्लक्षवटाश्वत्थोदुम्बराः प्रशस्ताः आसमाः कण्टकिनो रिपुभयदा"इत्यादि, प्रशस्त दुमकाष्ठ वा गृहादि प्रशस्त, ॥२०९॥ शवलिवेष्टितानि प्रशस्तवल्लिसम्बन्धीनि प्रशस्तानि गृहमहीषु न चाप्रशस्तवल्लिसम्बधीनि, एनमेवार्थमाह वराहा-शस्त्री-110
|पधिदुमलतामधुरा सुगन्धा, स्निग्धा समा न शुषिरा च मही नृपाणाम् । अध्यध्वनि श्रमविनोदमुपागतानां, धत्ते श्रियं । | किमुत शाश्वतमन्दिरेषु १॥१॥" पुनस्तदेव विशेषयन्नाह-गुणाढ्यः-प्रज्ञाधारणाबुद्धिहस्तलाघवादिगुणवान पोडश
प्रासादा:-सान्तनस्वस्तिकादयो भूपतिगृहाणि तेषां करणे कुशलः, चतुःषष्टिविकल्पाः गृहाणां वास्तुप्रसिद्धाः तत्र विस्तृ-18। |ता-अमूढा मतिर्यस्य स तथा, विकल्पानां चतुःषष्टिरेव-प्रमोदविजयादीनि षोडश गृहाणि पूर्वद्वाराणि स्वस्तनादीनि | दापोडश दक्षिणद्वाराणि धनदादीनि पोडश उत्तरद्वाराणि दुर्भगादीनि षोडश पश्चिमद्वाराणि सर्वमीलने चतुःषष्टिरिति, IS
नन्द्यावर्ते-गृहविशेषे एवमग्रेतनविशेषणेष्वपि, चः समुच्चये, वर्द्धमाने स्वस्तिके रुचके तथा सर्वतोभद्रसन्निवेशे च बहु-31 ॥२०९॥ || विशेष:-प्रकारो ज्ञेयतया कर्तव्यतया च यस्य तत् तथा, सूत्रे च कचित् सप्तमीलोपः प्राकृतस्यात्, नन्यावादि-MS र गृहविशेषस्त्वयं वराहोक्तः-"नन्द्यावर्त्तमलिन्दैः शालाकुड्यात् प्रदक्षिणान्तगतैः। द्वार पश्चिममस्मिन् विहाय शेषाणि ॥
दीप अनुक्रम [६८-७२]
Acceedeceaee
E
mail
~ 421~