________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [३],
----- मूलं [४६] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
श्रीजम्बूद्वीपशा
प्रत सूत्रांक [४६]
न्तिचन्द्री
दीप अनुक्रम
'तए णमित्यादि, ततः स भरतो राजा तद्दिव्यं चक्ररलं दक्षिणपश्चिमा दिशं प्रति घरदामतीर्थाभिमुख प्रयातं ||३वक्षस्कारे चापि पश्यति, दृष्ट्वा च हहतुकृत्ति आलापकादिपदैकदेशग्रहणात् सम्पूर्णालापको ग्राह्यः, स चायं-'हहतुकृचित्तमा-1 वरदामवी
| दिए' इत्यादिकः प्रागुक्त एव, कौटुम्बिकपुरुषान् शब्दयति शब्दयित्वा चैवमवादीत्, किमवादीदित्याह-'खिप्पा-1 या वृत्तिः
थेसाधन मेवत्ति प्राग्व्याख्यातार्थ, अत्र लाघवार्धमतिदेशवाक्येनाह-'तेणेव कमेण मित्यादि, तेनैव क्रमेण-पूर्वोक्तस्नानाधि
म. ४६ ॥२०५॥ कारसूत्रपरिपाव्या तावद् वाच्यं यावद् 'धवलमहामेहणिग्गए' इत्यादि निगमनसूत्र, तदनु यावच्छेतघरचामरैरुद्भूयमानै-13
। रित्यन्तं राजकुञ्जराधिरोहणसूत्रं वाच्यमिति, अथ यथाभूतो भरतो वरदामतीर्थ प्राप्तो यथा च तत्र स्कन्धावारनि| वेशमकरोत्तथाऽऽह, अत्र च सूत्रे वाक्यद्वयं, तत्र चादिवाक्ये तहेव सेसमित्यतिदेशपदेन सूचिते ग्रन्थे 'जेणेव वरदाम|तित्थे तेणेव उवागच्छई' इत्यनेनान्वययोजना कार्या, सा चैवम्-स भरतो यत्रैव वरदामतीर्थ तत्रैवोपागच्छतीति,8 द्वितीयवाक्ये च विजयस्कन्धावारनिवेशं करेइ इत्यनेनेति, किंलक्षण इत्याह-माइयत्ति हस्तपाशितं वरफलक-प्रधा|नखेटक यैस्ते तथा प्रवरः परिकरः-प्रगाढगात्रिकाबन्धः खेटकं च येषां ते तथा, फलक दारुमयं खेटकं च वंशश-18 |लाकादिमयमिति न पौनरुत्य, वरवर्मकवचमान्या-सन्नाहविशेषा येषां ते तथा, एषां च विशेषस्तकलाकुशलेभ्यो| || ॥२०॥
वेदितव्यः, यथा वर्म लोहकुतूहलिकामयं इत्यादि, ततः पदत्रयकर्मधारयः, तेषां सहस्रः-वृन्दवृन्दैः कलितो यः स । ॥ सथा, राज्ञां हि प्रयाणसमये युद्धाङ्गानां सह सञ्चरणस्थावश्यकत्वात् , उत्कटवराणि-उन्नतप्रवराणि मुकुटानि प्रतीतानि ||
[६८]
JAREitesnilin
~ 413~