________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [३], ---------
...............---------- मूलं [४५] + गाथा: मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत
सूत्रांक
[४५]
गाथा:
श्रीजम्बू-IS भूयोऽपि किं कृत्वेत्याह-इघुमुदारं-उद्भट आयतं-प्रयत्नवद् यथा भवत्येवं कर्ण यावदायतं-आकृष्ट कृत्वा इमानि | ३वक्षस्कारे द्वीपशा-1
वचनान्यभाणीदिति, अन्वययोजनं तु पूर्वमेव कृतं, कानि तानि वचनानीत्याह-हंदि इति सत्ये, तेन यथाशयं वदामी-18 मागधतीन्तिचन्द्री
थेकुमारत्यर्थः, अथवा हंदीति सम्बोधने, शृण्वन्तु भवन्तः, शरस्य-मत्प्रयुक्तस्य बहिस्तात् त्वग्भागे ये देवा अधिष्ठायकाया वृत्तिः
साधन म. | स्त्वग्दाादिकारिणस्ते इत्यर्थः, खलु वाक्यालङ्कारे, ते के इत्याह-नागा असुराः सुपर्णा-गरुडकुमाराःतेभ्यः खुः-नि-10 ॥२०॥ श्चये नमोऽस्तु विभक्तिपरिणामात् तान् प्रणिपतामि-नमस्करोमि, नम इत्यनेन गतार्थत्वेऽपि प्रणिपतामीति पुनर्व-18
चनं भक्त्यतिशयख्यापनार्थ, अनेन शरप्रयोगाय साहाय्यकर्तृणां बहिर्भागवासिनां देवानां सम्बोधनमुक्तं, अथाभ्य-1 न्तरभागवर्तिदेवानां सम्बोधनायाह-हन्दीति प्राग्वत्, नवरं अभ्यन्तरतो गर्भभागे शरस्य येऽधिष्ठायकास्तहानादिकारिण इत्यर्थः, तेऽत्र सम्बोध्या इत्यर्थः, सर्वे ते देवा मम विषयवासिनो-मम देशवासिन इत्यर्थः, सूत्रे चैकवचनं १ प्राकृतत्वात् , इदं च वचनं सर्वे एते देवा मदाज्ञावशंवदत्वेन मदिष्टस्य शरप्रयोगस्य साहायकं करिष्यन्तीत्याशयेनेति,
यथाऽत्रादिचरित्रादौ शरस्य पुंखमुखरूपं देवाधिष्ठातव्यं स्थानद्वयमधिकमुक्तमस्ति तत्तयोः शरे प्राधान्यख्यापनार्थ, 8|| ननु यद्येते देवा आज्ञावर्शवदास्तहिं नमस्कार्यत्वमनुपपन्न, उच्यते, क्षत्रियाणां शस्त्रस्य नमस्कार्यत्वे व्यवहारदर्शनात् ॥ ॥२०१॥ 18|चक्ररलस्येव, तेन तदधिष्ठातूणामपि स्वाभिमतकृत्यसाधकत्वेन नमस्कार्यत्वं नानुपपन्न मिति, इतिकृत्वा-निवेद्य इ 18
निसृजति-मुश्चति । अथ भरतस्यैतत्प्रस्ताववर्णनाय पद्यद्वयमाह-'परिगर'त्ति परिकरण-मल्लकच्छबन्धेन युद्धोचित
seaeseedeocacaceaeeseakce
दीप अनुक्रम [६२-६७
homRI
~ 405~