________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [३],
----- मूलं [४४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत सूत्रांक
श्रीजम्बू द्वीपशान्तिचन्द्रीया प्रतिः ॥१९५॥
४४
[४४]
दीप
णाओ पच्चोरुहइ २ चा जेणेव पोसहसाला तेणेव उवागच्छइ २ चा पोसहसालं अणुपविसइ २ चा पोसहसालं पमज्जइ २ त्ता ४३वक्षस्कारे दब्भसंथारगं संघरद २ सा दम्भसंधारगं दुरुहइ २ चा मागहतित्थकुमारस्स देवस्स अट्ठमभत्तं पगिण्इ २ ता पोसहसालाए
सचक्रस्य पोसहिए बंभयारी उम्मुकमणिमुक्ण्णे वगयमालावण्णगविलेवणे णिक्खित्तसत्यमुसले दम्भसंथारोवगए एगे अबीए अट्ठमभत्तं
मागधतीपडिजागरमाणे २ विहरइ । ए णं से भरहे राया अहमभत्तंसि परिणममाणंसि पोसहसालाओ पडिणिक्खमइ २त्ता जेणेव
बागमन सू. बहिरिआ उबट्ठाणसाला तेणेव उवागच्छद २ चा कोडंबिअपुरिसे सहावेइ २ चा एवं वयासी-खिप्पामेव भो देवाणुपिआ हयगयरहपवरजोहकलिअं चाउरंगिणि सेणं सण्णाहेह चाउरघंटं आसरह पलिकप्पेहत्तिकटु मजणघरं अणुपबिसइ २ ता समुत्त तहेव जाव धवलमहामेहणिग्गए. जाव मज्जणघराओ पडिणिक्खमइ २ चा हयगयरहपवरवादण जाव सेणावह पहिअकित्ती जेणेव माहिरिआ उबढाणसाला जेणेव चाउग्घंटे आसरहे तेणेव उवागच्छइ २ चा चाउघंटे मासरुई दुरूढे (सूत्र-४४) 'तए णं से' इत्यादि, ततस्तहिव्यं चकरने अष्टाहिकायां महामहिमायां निर्वृताया-जातायां सत्या आयुधगृहशालातः प्रतिनिष्कामति, प्रतिनिष्क्रम्य च अन्तरिक्षं प्रतिपन्नं-नभः प्राप्तं, यक्षसहस्रसंपरिवृत-चक्रधरचतुर्दशरक्षानां 81 |प्रत्येक देवसहस्राधिष्ठितत्वात्, दिव्यत्रुटितशब्दसन्निनादेन पूर्वव्याख्यातेन आपूरयदिवाम्बरतल-शब्दाद्वैतं नभः | | कुर्वदिवेत्यर्थः, विनीतायाः राजधान्याः मध्यमध्येन मध्यभागेनेत्यर्थः निर्गच्छति, निर्गत्य च गङ्गानाच्या महानद्या 8 दाक्षिणात्ये कूले उभयत्र गंशब्दो वाक्यालंकारे समुद्रपार्श्ववर्तिनि तटे इत्यर्थः, अयं भावः-विनीतासमश्रेणी हि
अनुक्रम
[६१]
eeseseaeservee
~393~