________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [३], ---------
--------- मूलं [४३] + गाथा: मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत सूत्रांक
[४३]
२५
गाथा:
भीजम्ब-क्षिप्ता मृदङ्गा यस्यां सा तथा तां, अम्लानानि माल्यदामानि-पुष्पमाला यस्यां सा तथा तां, म्लानाः पुष्पमाला उत्साये हीपशा- नवा नवा आरोपणीया इत्यर्थः, प्रमुदिता-हृष्टाः प्रक्रीडिता:-क्रीडितुमारब्धाः सपुरजना-अयोध्यावासिजनसहिताः
18/श्वक्षस्कारे
सचक्रस्य जनपदा:-कोशलदेशवासिनो जना यत्र सा तथा तां, विजयवैजयिकी-अतिशयेन विजयो विजय विजयः स प्रयो
"सप्रथा- मागपतीIN जनं यस्यां सा तथा तां, इदमायुधरलं सम्यगाराधितं मदभिप्रेतं महाविजयं साधयतीत्यर्थः, 'प्रत्यये डीर्वा' इति (श्री-IST ॥१९४॥
| सिद्ध. अ.८ पा.३ सू.३१) प्राकृत सूत्रेण डीविकल्पस्तेन विजयवेजइअमिति पाठः, कचिद्विजयवैजयन्तचकरयणस्सत्ति सिद्ध० अ.८ पा.३ सू.३१) प्राकृत पाठस्तत्र विजयसूचिका वैजयन्तीति विजयवैजयन्ती साऽस्यास्तीति विजयवैजयन्तं विजयग्रहणे किमपि परं । न मत्त उत्कृष्टमिति ध्वजबन्धं विधत्ते इत्यर्थः एतादृशं यच्चक्ररक्षं तस्याष्टाहिकामिति प्राग्वदिति । अथ श्रेणिप्रश्रेणयो यचक्रुस्तदाह-'तए ण'मित्यादि सर्व पाठसिद्धं । अथाष्टाहिकामहामहिमापरिसमाप्त्यनन्तरं फिमभूदित्याह
तए ण से दिव्ये चक्करयणे अट्ठाहिआए महामहिमाए निवत्ताए समाणीए आउहघरसालाओ पडिणिक्खमइ २ ता अंतलिक्खपडिवण्णे जक्खसहस्ससंपरिबुडे दिवतुडिअसहसण्णिणाएणं आपूरेते चेच अंबरतलं विणीआए रायहाणीए मज्झमझेणं णिम्गच्छह २ त्ता गंगाए महाणईए दाहिणिले णं फूलेणं पुरथिमं दिसि मागइवित्याभिमुहे पयाते आवि होत्था, तए णं से भरहे राया तं दिवं
॥१९॥ चकरवणं गंगाए महाणईए दाहिणिलणं कूलेणं पुरत्थिमं दिसि मागहतित्थामिमुहं पयात पासइ २ त्ता हतुह जाब हियए को - बिअपुरिसे सद्दावेद २ ता एवं वयासी-खिप्पामेव भो देवाणुप्पिआ। आमिसेकं हथिरयणं पडिकप्पेह हयगयरहपवरजोहक
दीप अनुक्रम [५६-६०]
Jistianition
दिग्विजयकथा एवं चक्ररत्नस्य गमनं
~391~