________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [३],
---- मूलं [४२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत सूत्रांक
[४२]]
दीप
श्रीजम्बू-1|| -चिकुरसंस्थानविशेषैः प्रशस्तानि-मङ्गल्यानि दक्षिणावर्तानीत्यर्थः यानि लोमानि तैरिचितो यः श्रीवत्सो-महा-1३वक्षस्कारे द्वीपशा- पुरुषाणां वक्षोऽन्तर्वी अभ्युनतोऽवयवस्ततः पूर्वपदेन कर्मधारयस्तेन छन्नं-आच्छादितं विपुलं वक्षो यस्य स तथा,
भरतराजविदेशे-कोशलदेशादी क्षेत्रे-तदेकदेशभूतविनीतानगऱ्यादौ सुविभक्तो-यथास्थान विनिविष्टावयवो यो देहस्तं धरतीत्ये-11
वर्णनं स. या प्रत्तिः
.४२ 18| वंशीलः, तत्कालावच्छेदेन भरतक्षेत्रे न भरतचक्रितोऽपरः सुन्दराङ्ग इत्यर्थः, तरुणस्य-उद्गच्छतो रखेयें रश्मयः-किरणा-18 ॥१८३॥18|स्तैर्वोधित-विकासितं यदरकमलं-प्रधानसरोज हेमाम्बुजमित्यर्थस्तस्य विबुधो-विकस्वरो यो गर्भो-मध्यभागस्तद्वंद्वर्णः-९
18 शरीरच्छविर्यस्य स तथा, हयपोसनं-'पुस उत्सर्गे' इति धातोरनटि हयापानं तदेव कोश इब कोशः सुगुप्तत्वात् || | तत्सन्निभः प्रशस्तः पृष्ठस्य-पृष्ठभागस्यान्तः-चरमभागोऽपानं तत्र निरुपलेपो लेपरहीतपुरीषकत्वात् , पा प्रतीतं |
उत्पल-कुष्ठं कुन्दजातियूथिकाः प्रतीताः वरचम्पको-राजचम्पक: नागपुष्प-नागकेसरकुसुम सारङ्गानि-प्रधानदलानि|| | अथवा पदैकदेशे पदसमुदायग्रहणात् सारङ्गशब्देन सारङ्गमदः-कस्तूरी द्वन्द्वे कृते एतेषां तुल्यो गन्धः-शरीरपरिमलो|8| यस्य स तथा, तद्धितलक्षणादिप्रत्ययात् रूपसिद्धिः, षट्त्रिंशता अधिकप्रशस्तैः पार्थिवगुणयुक्तः, ते चेमे-'अव्यङ्गो १18 लक्षणापूर्णो २, रूपसम्पत्तिभृत्तनुः । अमदो ४ जगदोजस्वी५, यशस्वी ६ च कृपालुहत् ७॥१॥ कलासु कतकर्मा ८च, शुद्धराजकुलोद्भवः । वृद्धानुग १० खिशक्ति ११च, प्रजारागी १२ प्रजागुरुः १३ ॥२॥ समर्थनः
विरचिता-अलङ्कतो या श्रीवत्सः जिनप्रतिमायां प्रसिद्धो वक्षोऽन्तः सुप्रमाणोनतमासलप्रदेशाविशेषसेन ज्मं ( इति ही पत्ती)
अनुक्रम [१५]
॥१८॥
~369~