________________
आगम
(१८)
प्रत
सूत्रांक
[३९-४०]
दीप
अनुक्रम [५२-५३ ]
श्रीजम्पूद्वीपशान्तिचन्द्री - या वृत्तिः
॥१७५॥
"जम्बूद्वीप-प्रज्ञप्ति उपांगसूत्र - ७ (मूलं + वृत्तिः)
वक्षस्कार [२],
मूलं [३९-४० ]
मुनि दीपरत्नसागरेण संकलित ... ....आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः
im
-
न पौनरुक्त्यं भावनीयमिति । अथ तत्कालीना मनुजास्तादृशं भरतं दृष्ट्वा यत् करिष्यंति तदाह
तए णं ते मणुआ भरहं वासं परूढरुक्ख गुच्छगुम्मलयवहितणपचय हरिभओसहीयं उवचिअतयपत्तपवालपवंकुर पुप्फफल समुद सुहोवभोगं जायं २ चावि पासिद्दिति पासिता बिलेहिंतो णिढाइस्संति निदाइसा हट्टतुट्टा अण्णमण्णं सदावित्संति २ ता एवं वदिस्संति - जाते णं. देवाणुप्पि ! भरहे वासे पटरुक्ख गुच्छ गुम्मलय वलितणपश्यरिमजान सुहोबभोगे, तं जे णं देवाणुपिआ ! अम्हं केइ अज्जप्पभिइ असुमं कुणिनं आहारं आहारिस्सइ से णं अणेगाहिं छायाहिं वज्रणितिकट्टु संठिई ठवेस्संति २ भरहे वासे सुसुणं अभिरममाणा २ विहरिस्संति (सूत्रं ३९) तीसे णं भंते! समाए भरहस्स वासरस केरिसए आयारभाव पडोआरे भविस्सइ ?, गो० बहुसमरमणिजे भूमिभागे भविस्सद् जाब कित्तिमेहिं चैव अकित्तिमेहिं चैव, तीसे णं भंते! समाए मणुआ केरिसए आयारभाव पडोआरे भविस्सइ ?, गोअमा! तेसि णं मणुआणं छवि संपयणे छबिहे संठाणे बहूईओ रवणीओ उ उच्चणं जहणणं अंतोमुहुतं उकोसेणं साइरेगं वासस्यं आउअं पालेहिंति २ ता अप्पेगइमा निरयगामी जाव अप्पेगइआ देवगामी, ण सिज्यंति। तीसे णं समाए एकवीसाए बाससहस्सेहिं काले वीइकंते अनंतेहिं वण्णपनवेहिं जाव परिवमाणे २ एयणं समसूसमाणामं समा काले पडिवजिस्सइ समणाउसो !, तीसे णं भंते! समाए भरहस्य वासस्स केरिसए आधारभावप ढोरे भविस्सद ?, गोअमा ! बहुसमरमणिजे जाव अकित्तिमेहिं चैत्र, तेसि णं भंते! मणुआणं केरिसए आयारभाव पडोआरे भवि रसइ ?, गो० ! तेसि णं मणुआणं छन्हेि संघयणे छविहे संठाणे बहूई घणूई उद्धं उच्चतेणं जगेणं अंतोमुहतं उकोसेण पुत्रकोडी आउ पालिहित २ सा अप्पेगइआ गिरयगामी जाव अंतं करेहिंति, वीसे णं समाए तओ वंसा समुप्पजिस्संति, तं-.
अथ उत्सर्पिणीकाले भरतक्षेत्रस्य स्वरुपं वर्ण्यते
F Ervale & Puna e Oly
~ 353 ~
मांसवर्जन
व्यवस्था स्. ३९ शेषोरसर्पिणीव
र्णनं सू. ४०
॥१७५॥