________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [२], -----
---- मूलं [३३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
श्रीजम्यू-
प्रत
द्वीपशान्तिचन्द्री
सूत्रांक
या वृत्तिः
[३३]
॥१६॥
दीप
करस्य एकां गणधराणां एकामवशेषाणामनगाराणामिति । 'तए ण'मित्यादि, स्पष्ट, अनार्य आवश्यफवृत्त्याधु-18 वक्षस्कारे कश्चितारचनदिग्विभागः-नन्दनवनानीतचन्दनदारुभिर्भगवतः प्राच्या वृत्तां चितां गणधराणामपाच्या व्यनां शेषसा- संहननादि घूनां प्रतीच्या चतुरस्रां सुराश्चक्रुरिति, नन्यावश्यकादाविश्वाकूणां द्वितीया चितोक्ता इह तु गणधराणां कथमिति,
28 निवाणगम| उच्यते, अन प्रधानतया गणधराणामुपादानेऽप्युपलक्षणाद् गणधरमभृतीनामियाकूणां द्वितीया चिता ज्ञेयेति न नच काऽप्याशङ्का, ततश्चितारचनानन्तरं शक्रः किं करोतीत्याह-तए णमित्यादि, स्पष्ट, ततः क्षीरोदकसंहरणानन्तरं स शक्रः किं करोतीति दर्शयति-तए ण'मित्यादि, ततः शक्रस्तीर्थकरशरीरकं क्षीरोदकेन नपयति स्नपयित्वा गोशीर्षवर|चन्दनेनानुलिम्पति अनुलिप्य हंसलक्षणो हंसविशदत्वात् शाटको-वस्त्रमात्रं स च पृथुलः पट्ट इत्यभिधीयते ते 18 हंसनामक पटशाटकं निवासयति, परिधापयतीत्यर्थः, परिधाप्य च सर्वालङ्कारविभूषितं करोति, 'तए ण'मित्यादि, | ततस्ते भवनपत्यादयो देवा गणधराणामनगाराणां च शरीराणि तथैव चक्रुः, अहतानि-अखण्डितानि दिव्यानि-18 वर्याणि देवदूष्ययुगलानि निवासयन्ति, शेष व्यक्तं, 'तए 'मित्यादि, ततः शको भवनपत्यादीनेवमवादीत-क्षिप्रमेव | भो देवानुप्रिया ! ईहामृगादिभक्तिचित्रास्तिस्रः शिविका विकुर्वत, विकुर्व इति सौत्रो धातुस्तस्माद्रूपसिद्धिः, शेष 1 | स्पष्टं, 'तए ण'मित्यादि, ततः शक्रो भगवच्छरीरं शिविकायामारोहयति महर्या च चितिकास्थाने नीत्वा चिति-18|| कायां स्थापयति शेष स्पष्ट, 'तए णमित्यादि, ततः स शक्रोऽग्निकुमारान् देवान् शब्दयति-आमन्त्रयति ।
अनुक्रम [४६]
12॥१६॥
~325~