________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [२], -----
---- मूलं [३३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत सूत्रांक [३३]
दीप
वैर्देवीभिश्च सार्च संपरिवृतः तया-देवजनप्रसिद्धया उत्कृष्टया-प्रशस्तविहायोगतिषूत्कृष्टतमत्वात् , यावत्पदान 'तुरि-18 | आए चवलाए चंडाए जयणाए उडुआए सिग्याए दिवाए देवगईए वीईवयमाणे 'त्ति, अत्र व्याख्या-त्वरितया मानसौत्सुक्यात् चपलया कायतः चण्डया क्रोधाविष्टयेव श्रमासंवेदनात् जवनया परमोत्कृष्टवेगवत्वात् , अत्र च समयप्रसिद्धाश्चण्डादिगतयो न ग्राह्याः, तासां प्रतिक्रम संख्यातयोजनप्रमाणक्षेत्रातिक्रमणात् , तेनैतानि पदानि देवग-18 तिविशेषणतया योज्यानि, देवास्तु तथाभवस्वभावादचिन्त्यसामर्थ्यतोऽत्यन्तशीघ्रा एव चलन्तीति, अन्यथा जिनज-18 न्मादिषु महिमानिमित्तं तत्रैव दिवसे झटित्येवात्यन्तदूरे कल्पादिभ्यः सुराः कथमागच्छेयुरिति, उद्धृतया उद्धृतस्य ? दिगन्तव्यापिनो रजस इव या गतिः सा तया, अत एव निरन्तरं शीघ्रत्वयोगाच्छीघया दिव्यया-देवोचितया देवगत्या 8 | व्यतित्रजन् २, सम्धमे द्विर्वचनं, तिर्यगसोयानां द्वीपसमुद्राणां मध्यमध्येन-मध्यभागेन यत्रैवाष्टापदः पर्वतः यत्रैव |
भगवतस्तीर्थकरस्य शरीरकं तत्रैवोपागच्छति, अत्र सर्वत्रातीतनिर्देशे कर्तव्ये वर्तमान निर्देशखिकालभाविष्वपि तीर्थकरेग्वे|तच्यायप्रदर्शनार्थ इति,न हि निर्हेतुका अन्धकाराणां प्रवृत्तिरिति,उपागत्य च तत्र यत्करोति तदाह-उवागच्छित्ता' इत्यादि, उपागत्य विमना:-शोकाकुलमनाः अश्रुपूर्णनयनस्तीर्थकरशरीरकं त्रिकृत्वः आदक्षिणप्रदक्षिणं करोतीति प्राग्वत,नाल्यासन्ने। नातिदूरे शुभूपन्निव तस्मिन्नप्यवसरे भक्त्याविष्टतया भगवद्ध चनश्नवणेच्छाया अनिवृत्तेः, यावत्पदात् 'णमंसमाणे अभि| मुहे विणएणं पंजलिउडे पजुवासइत्ति परिग्रहः, अत्र व्याख्या--नमस्यन् पश्चाङ्गप्रणामादिना अभि-भगवन्तं लक्षीकृत्य
अनुक्रम [४६]
Simillenniti
~322~