________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [२],
----- मूलं [२६] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति' मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत सूत्रांक [२६]
म्यर्थे पष्ठी सूत्रत्वात् , चतुःषष्टिं रात्रिन्दिवानि यावत् संरक्षन्ति, अपत्यानि ते मनुजा इति योगः, तत्र सप्तावस्थाक्रमः || पूर्वोक्त एव, नवरं एकैकस्या अवस्थायाः कालमानं नव दिनानि अष्टौ घव्यश्चतुस्त्रिंशत् पलानि सप्तदश चाक्षराणि किश्चि-1
दधिकानीति, चतुःषष्टेः सप्तभिर्भागे एतावत एव लाभात् , यच्च पूर्वेभ्योऽधिकोऽपत्यसंरक्षणकालस्तत्कालस्य हीयमा-14 AR|| नत्वेनोत्थानादीनां हीयमानत्वाद् भूयसाऽनेहसा व्यक्तताभवनादिति, एवमग्रेऽपि ज्ञेयं, वे पल्योपमे आयुस्तेषां मनुजा-18
नामिति योगः, एवमन्यत्रापि यथासम्भवमध्याहारेण सूत्राक्षरयोजना कार्या, अन्यत् सर्व सुषमसुषमोक्तमेवेति, अत्रापि ] | यथोक्तमायुःशरीरोच्छ्यादिकं सुषमायामादौ ज्ञेयं, ततः परं क्रमेण हीयमानमिति । अथात्र भगवान् स्वयमेवापृष्टा-18
नपि मनुष्यभेदानाह-'तीसे ण' मित्यादि, अत्रान्वययोजना प्राग्वत् , एकाः१ प्रचुरजलाः २ कुसुमाः ३ सुशमनाः४ ॥ एतेऽपि प्राग्वजातिशब्दा ज्ञेयाः, अन्वर्धेता चैवं-एका:-श्रेष्ठाः, संज्ञाशब्दत्वान्न सवोदित्वं, प्रचुरजहा:-पुष्टजहाः नतु
काकजङ्घा इति भावः, कुसुमसहशत्वात् सौकुमार्यादिगुणयोगेन कुसुमाः, पुंस्यपि कुसुमशब्दः, सुष्टु-अतिशयेन 8 हाशमन-शान्तभावो येषां ते तथा, प्रतनुकपायत्वात् , अत्र पूर्वोक्तषट्रप्रकारमनुष्याणामभावादेतेऽन्ये जातिभेदाः ।। गतो द्वितीयारक इति। तीसे णं समाए तिहिं सागरोवमकोडाकोडीहिं काले वीइकते अणतेहिं वण्णपजवेहिं जाव अर्णतगुणपरिहाणीए परिहायमाणी २ एत्थ णं सुसमदुस्समाणामं समा पडिवजिंसु समणासो, सा णं समा तिहा विभजइ-पढमे तिभाए १ मझिमे तिभाए २
दीप अनुक्रम
[३९]
अथ तृतिय-आरकस्य स्वरुपम् वर्ण्यते
~264~