________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [२], ----------------
---- मूलं [२५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत सूत्रांक [२५]
निष्णि गाउआई उनकोसेणं तिण्णि गाउआई, ते णं भंते ! मणुआ किंसंघयणी पण्णता !, गोभमा ! वहरोसभणारायसंधयणी पण्णता, तेसिणं भंते! मणुआणं सरीरा किंसंठिआ पण्णत्ता !, गोअमा! समचउर्रससंठाणसंठिआ, तेसि णं मणुआणं वेछप्पण्णा पिट्ठकरंख्यसया पण्णत्ता समणाउसो !, ते पं भंते ! मणुआ कालमासे कालं किचा कहिं गच्छन्ति कहिं उववजंति ?, गो०! छम्मासावसेसाआ जुअलगं पसर्वति, एगूणपण्णं राइंदिआई सारखंति संगोवेति २ त्ता कासित्ता छीइचा जंभाइत्ता अकिट्टा अवहिआ अपरिआवित्रा कालमासे कालं किच्चा देवलोएमु उववअंति, देवलोअपरिगहा गं ते मणुआ पण्णत्ता, तीसे पं भंते ! सभाए भरहे बासे कइविहा मणुस्सा अणुसजित्था !, गो० ! छविहा पं०,०-पम्हगंधा १ मिअगंधा २ अममा ३ तेअतली ४ सहा ५ सणिचारी ६ (सूत्र२५) प्रायः कण्ठ्यं सूत्रमेतत् , नवरं देशोनानि त्रीणि पल्योपमानि स्थितियुग्मिनीं प्रतीत्य मन्तव्या, देशश्चात्र पस्योपमासयभागरूपो ज्ञेयो, यदुक्तं जीवाभिगमे देवकुरुत्तरकुरुस्त्रियमधिकृत्य-"देवकुरुउत्तरकुरुअकम्मभूमगमणुस्सित्थीणं ||
भंते ! केवइअं कालं ठिई पण्णत्ता, गो! देसूणाई तिणि पलिओवमाई पलिओवमस्स असंखेजइभागेणं ऊणगाई, 18|उकोसेणं तिण्णि पलिओवमाई"। अथावगाहनां पृच्छन्नाह-'तीसे ण'मित्यादि सुगम, नपरं देशोनास्त्रयः क्रोशा अपि ॥
युग्मिनी प्रतीत्य "उच्चत्तेणं णराण थोवोणमूसिआओं' इति वचनात्, यद्यपि 'धणुसहस्समूसिआओ' इति पूर्वसूत्रेणे| तेषामवगाहना लभ्यते तथापि जघन्योत्कृष्टविशेषविधानार्थं पुनरवगाहनासूत्रारम्भः। तेण'मित्यादि, अत्र किं च तसंहननं चेति कर्मधारयः, पश्चादस्त्यर्थे इन्प्रत्ययः, 'गौतमे'त्यादि, वजर्षभनाराचसंहननास्ते मनुजा इति, 'तेसि 'मि-18
।
दीप
serviceaesedesesesectroescree
अनुक्रम [३८]
cceseaeeseceaee
~ 254 ~