________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [२], -----
---- मूलं [२१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत सूत्रांक [२१]
दीप
श्रीजम्यू- टकाविक्षतरहिते सकमारमृत्के-अत्यर्थकोमले मासले-मांसपूर्णे न तु काकजंघावर्षले अविरले-परस्परासले समे | वधस्कारे द्वीपशा प्रमाणतस्तुल्ये सहिके-क्षमे सुजाते-मुनिष्पन्ने वृत्ते-वर्तुले पीवरे-सोपचये निरन्तरे-परस्परनिर्विशेष उरू-सक्थिनी अग्मिखरून्तिचन्द्रीIN यास तास्तथा, वीति:-विगतेतिको घुणाद्यक्षत इति भावः एवंविधोऽष्टापदो-यूतफलकं, विशेषणव्यत्ययः प्राकृत-12
पंसू. २१ त्वात् , तद्वत् प्रष्ठसंस्थिता-प्रधानसंस्थाना प्रशस्ता विस्तीर्णपृथुला-अतिविपुला श्रोणि:-कटेरग्रभागो यास तास्तथा, ॥११४॥ वदनायामप्रमाणस्य मुखदीर्घत्वस्य च द्वादशाङ्गुलप्रमाणस्य तस्माद् द्विगुणं चतुर्विशत्यङ्गुलं विस्तीर्ण मांसलं-पुष्टं
सुबद्ध-अश्लथं जघनवरं-प्रधानकटीपूर्वभागं धारयन्तीत्येवंशीलाः, अत्रापि विशेषणस्य परनिपातः प्राग्वत्, बज्रवद्विराजितं क्षामत्वेन तथा प्रशस्तलक्षणं सामुद्रिकप्रशस्तगुणोपेतं निरुदरं-विकृतोदररहितं अथवा निरुदर-अल्पत्वेनाभा-1 वविवक्षणात् तिस्रो वलयो यत्र तत्रिवलिक तथा बलितं-सञ्जातबलं न च क्षामत्वेन दुर्बलमाशङ्कनीयं, तनु-कृशं 8 नतं-नवं तनुनतमीपनयमित्यर्थः, ईशं मध्यं यासांतास्तथा, स्वार्थे कप्रत्ययः, ऋजुकानां-अवक्राणां समानां-तुल्यानां
न कापि दन्तुराणां संहिताना-संततानां न त्वपान्तराले व्यवच्छिन्नानां जात्यानां स्वभावजानां प्रधानानां वा तनूना-18 18| सूक्ष्माणां कृष्णाना-कालानां न तु मर्कटवर्णानां स्निग्धानां सतेजस्कानां आदेयानां-रष्टिसुभगानां 'लडह'ति ललि-131
॥११॥ तानां सुजाताना-सुनिष्पन्नानां सुविभकानां-सुविविक्तानां कान्तानां-कमनीयानां अत एव शोभमानानां रुचिररमणीयानां-अतिमनोहराणां रोम्णां राजि:-आवलीर्यासां तास्तथा, गङ्गावत्तेतिपदं प्राग्वत्, अनुटो-अनुस्वणी प्रशस्तौ ।
अनुक्रम
[३४]
करन
~231~