________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [२], -----
---- मूलं [२१] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत सूत्रांक [२१]
दीप
श्रीजम्बू-18|जस्थानसख्यायां 'चतुःपश्च चतुर्वह्नि' इति श्लोके ग्रीवायाख्यङ्गुलं मानमिति, मांसल-पुष्टं तथा संस्थितं-संस्थानं तेन 18 वक्षस्कार द्वीपशा-18|प्रशस्त-सङ्कचितं कमलाकारत्वात् शार्दूलस्येव-व्याघस्येव विपुलं-विस्तीर्ण हनुकं येषां ते तथा, अवस्थितानि-अवर्षि-॥४॥ युग्मिखरून्तिचन्द्रीष्णूनि सुविभक्कानि-परस्परं शोभमानविभागानि न तु पुनरुजाताभीरस्खेव व्यादानमात्रलक्ष्यवदनविवरस्य कूर्चके-18
| पं.सू. २१ या कृतिः
| शपुञ्जा इव पुञ्जीभूतानि चित्राणि-अतिरम्यतयाऽद्भुतानि मणि-कूर्चकेशा येषां ते तथा, श्मश्रूणामभावे पण्डभा॥११२॥ वप्रतिपत्तिः हीयमानत्वे चैन्द्रलुप्तिकत्ववार्द्धकप्रतिपत्तिः वर्द्धमानत्वे च संस्कारकजनाभावाद्गहनभूतानि तानि स्पुरि
त्यवस्थितत्वं, 'उअविअ'त्ति परिकर्मितं यच्छिलारूपं प्रवालं आयतविद्रुमखण्डमित्यर्थः, न तु मणिकादिरूपं, तस्यैतद्पमानानुपपत्तेः बिम्बफलं-पक्कगोल्हाफलं तयोः सन्निभो रकतयोन्नतमध्यतया अधरोष्ठः-अधस्तनो दन्तच्छदो येषांक ते तथा, पाण्डुरं यच्छशिशकलं-चन्द्रमण्डलखण्डं अकलङ्कश्चन्द्रमण्डलभाग इत्यर्थः विमलानां मध्ये निर्मलश्च यः शो । | गोक्षीरफेनश्च प्रतीतः कुन्दं च-कुन्दकुसुमं दकरजश्च-वाताहतजलकणः मृणालिका च-पद्मिनीमूलं तद्वद्धवला दन्तश्रेणी-दशनपतिर्येषां ते तथा, अखण्डदन्ताः-परिपूर्णदशनाः अस्फुटितदन्ताः-अजर्जरदन्ताः अत एव सुजातदन्ताः-जन्मदोषरहितदन्ता अविरलदन्ता-निरन्तरालदन्ताः, एकाकारा दन्तश्रेणियेषां ते तथा त इव परस्प- ॥११॥ रानुपलक्ष्यमाणदन्तविभागत्वात्. अनेके-द्वात्रिंशद्दन्ता येषां ते तथा, एवं नाम तेऽविरलदन्ता यथाऽनेकदन्ता अपि सन्तः एकाकारपङ्कय इव लक्ष्यन्ते इति भावः, हुतवहेन-अग्निना निर्मात-निर्दग्धं सत् धौत-शोधितमलं तप्ठ-18
testeaceceae
अनुक्रम
[३४]
~ 227~