________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [२], -----
---- मूलं [२१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत सूत्रांक
[२१]
दीप
जात्याश्वो हि मूत्राद्यनुपलिप्तगात्रो भवतीति, संहृतसीनन्दं नाम ऊवीकृतमुलूखलाकृतिकाष्ठं तच्च मध्ये तनु । उभयोः पार्श्वयोवृहत् अथवा संहत-ससिसमध्यं सौनन्द-रामायुधं मुसलविशेष एव मुसलं सामान्यतः दर्पणशब्देनेहावयवे समुदायोपचारादर्पणगण्डो गृह्यते तथा निगरित-सारीकृतं वरकनकं तस्य त्सरुः-खड्गादिमुष्टिस्तैः सहसं तेषा| मिवेत्यर्थः, तथा वरवज्रस्येव-सौधर्मेन्द्रायुधस्येव क्षामो वलितो-बलयः संजाता अस्वेति वलितो-वलित्रयोपेतो मध्यो8 मध्यभागो येषां ते तथा, झपस्येव अनन्तरोत्तस्येवोदरं येषां ते तथा, शुचीनि-पवित्राणि निरुपलेपानीति भावः, करणानिचक्षुरादीनीन्द्रियाणि येषां ते तथा, अत्र च 'पम्हविअडणाभा' इति पदं कचिद्वाचनान्तरे प्रसिद्धमपि उत्तरपदेन
मा पुनरुक्ताभासो भूयादिति न व्याख्यातं, गङ्गाया आवर्तक: पयसां भ्रमः स इव प्रदक्षिणावर्ती न तु वामावर्चा | र तरङ्गा इव तरङ्गाः तिस्रो वलयस्ताभिर्भरा-भुना रविकिरणः तरुण:-अभिनवैर्बोधितं-उन्निद्रीकृतं सत् आकोशायमानं
विकचीभवदित्यर्थः पन तद्वद् गम्भीरा बिकटा-विशाला नाभिर्येषां ते तथा, विशेषणस्य परनिपातः प्राग्वत्, II 18 अस्माच निर्देशादनाघ्यपि समासान्तः, ऋजुका-अवक्रा समा न कापि दन्तुरा संहिता-सन्ततिरूपेण स्थिता न त्वपा
न्तरालव्यवच्छिन्ना सुजाता-सुजन्मा न तु कालादिवैगुण्यतो दुर्जन्मा, अत एव जात्या-प्रधाना तन्वी न तु स्थूरा | कृष्णा न तु मर्कटवर्णा स्निग्धा-चिकणा आदेया-दर्शनपथमुपगता सती पुनः पुनराकांक्षणीया, उक्तमेव विशेषणद्वारेण समर्थयते-लडहा-सलवणिमा अत आदेया सुकुमारमदी-अतिकोमला रमणीया-रम्या रोमराजिर्येषां ते तथा,
अनुक्रम
[३४]
~ 224 ~