________________
आगम
(१८)
प्रत
सूत्रांक
[२०]
दीप
अनुक्रम
[३३]
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं + वृत्तिः)
वक्षस्कार [२],
मूलं [२०]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृतिः
॥१०४॥
२वक्षस्कारे कल्पवृक्षा
माह - 'तीसे णं समाए तत्थ २ बहवे तहिं २ चित्तरसा णामं दुमगणा पण्णत्ता समणाउसो ! जहा से सुगंधवरक मलसालितंदुलविसिद्वणिरुवहयदुद्धरद्धे सारयघयगुडखंड महुमे लिए अइरसे परमण्णे होज्जा उत्तमवण्णगंधमंते अहवा रण्णो चक| वहिस्स होज णिउणेहिं सूवपुरिसेहिं सज्जिए चउकम्पसेअसिते इव ओदणे कलमसालिणिवत्तिए विप्पमुक्के सबप्फमिउ- ०वि०सू.२० | विसयसगलसित्थे अणेगसालणगसंजुत्ते अहवा पडिपुण्णदव्वक्खडे सुसक्खए यण्णगंधरसफरिसजुत्तबल वीरि अपरिणामे इंदिअचलपुट्टिविबद्धणे खुप्पिवासामहणे पहाणंगुल कढि अखंडमच्छंडिघउर्वणीरव मोअगे सहसमिइगन्भे हवेज्ज परमेट्ठगसंजुत्ते तहेव ते चित्तरसावि दुमगणा अणेगबहुविहविविहवीससापरिणयाए भोअणविहीए उववेआ कुसविकुसजाव चिह्नंती' ति, तस्यां समायामित्यादि योजना प्राग्वत्, नवरं चित्रो-मधुरादिभेदभिन्नत्वेनानेकप्रकार आस्वादयिदणामाश्चर्यकारी वा रसो येषां ते तथा, यथावत्परमान्नं पायसं भवेदिति सम्बन्धः, किंविशिष्टमित्याह-ये सुगन्धाः| प्रवरगन्धोपेताः, समासान्तविधेरनित्यत्वादत्रेद्रूपस्य समासान्तस्याभावो यथा सुरभिगन्धेन वारिणेति, वराः -प्रधाना दोषरहित क्षेत्रकालादिसामग्री सम्पादितात्मलाभा इति भावः, कलमशाले :- शालिविशेषस्य तन्दुला - निस्त्वचितकणाः यच्च विशिष्टं विशिष्टगवादिसम्बन्धि निरुपहतमिति - पाकादिभिरविनाशितं दुग्धं ते राद्धं-पर्क, परमकलमशालिभिः परम| दुग्धेन च यथोचितमात्रपाकेन निष्पादितमित्यर्थः, तथा वारदघृतं गुडः खण्डं मधु वा शर्करापरपर्यायं मेलितं यत्र तत्तथा क्तान्तस्य परनिपातः प्राकृतत्वात् सुखादिदर्शनाद्वा, अत एवातिरसमुत्तमवर्णगन्धवत्, यथा वा राज्ञश्च
Fur Fate &P Cy
~ 211~
॥१०४॥
may