________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [२],
---- मूलं [२०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत सूत्रांक [२०]
तहेव ते जोइसिआवि दुमगणा अणेगबहुविविहवीससापरिणयाए उजोअविहीए उवधेया सुहलेसा मंदलेसा मंदायवलेसा कूडा इव ठाणद्विआ अन्नोन्नसमोगाढाहिं लेसाहिं साए पहाए ते पएसे सबओ समंता ओहासेंति उज्जोअंति पभासंति कुसुम जाव चिहुंतीति, अन्न व्याख्या-तस्यां समायां 'तत्थे'त्यादि पूर्ववत्, ज्योतिपिका नाम हुमगणाः प्रज्ञप्ता इत्यन्वययोजना, नामान्वर्थस्त्वयं-ज्योतींषि-ज्योतिष्का देवास्त एव ज्योतिषिकाः, अत्र मतान्तरेण स्वार्थे इकप्रत्ययः, 'उणादयोऽव्युत्पन्नानि नामानी'त्यव्युत्पत्तिपक्षाश्रयणादिसुप्रत्ययान्तत्वाभावादिकारलोपाभावच सम्भाव्यते, जीवा-16 भिगमवृत्ती ज्योतिषिका इति संस्कारदर्शनात् , तत्रापि प्रधानाप्रधानयोः प्रधानस्यैव ग्रहणं, तेन अत्र ज्योतिषिकशब्देन सूर्यों गृह्यते, तत्सदृशप्रकाशकारित्वेन वृक्षा अपि ज्योतिषिकाः, 'ज्योतिर्वहिदिनेशयोः' इति वचनाद्वा ज्योति:-10
शब्दः सूर्यवाचको वहिवाचको वा, शेष स्वार्थिकप्रत्ययादिकं तथैव, ते च किंविशिष्टा इत्याह-यथा ते 'अचिरेत्या-181 रादिना 'हुतवह' इत्यन्तेन सम्बम्धा, अचिरोद्गतं शरत्सूर्यमण्डलं, यथा वा पततुल्कासहस्रं प्रसिद्धं, यथा वा दीयमाना विद्युत् यथा वा उद्गता ज्वाला यस्य स उज्ज्वालः, तथा निर्द्धमो-धूमरहितो ज्वलितो-दीप्तो हुतवहो-दहनः,
सूत्रे पदोपन्यासव्यत्ययः प्राकृतत्वात् , ततः सर्वेषामेषां द्वन्तः, एते च कथंभूता इत्याह-निर्मात-नितरामग्निसंयोगेन || (शोधितमलं) यडीत-शोधितं तप्तं च तपनीयं, ये च किंशुकाशोकजपाकुसुमानां विमुकुलितानां-विकसितानां पुञ्जा ये 18च मणिरतकिरणाः यश्च जात्यहिङ्गालकनिकरस्तद्पेभ्योऽतिरेकेण-अतिशयेन यथायोगं वर्णतः प्रभया च रूप-स्वरूपं
seeeeeeesestenecestaeceaeese
दीप अनुक्रम [३३]
26LGEReceneseserkestatestraenes
~208~