________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [२], -----
---- मूलं [२०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत सूत्रांक [२०]
या प्रतिः
दीप अनुक्रम [३३]
श्रीजम्प- भिन्नक्रमेण योजनात्, तथास्वरूपेणैव न त्वम्यारशेन मद्यविधिना-मद्यप्रकारेणोपपेतास्ते मत्साझा अपि दुमगणा इति वक्षस्कारे द्वीपशा-18भावः, अन्यथा दृष्टान्तयोजना न सम्यग्भवतीति, किंविशिष्टेन मद्यविधिनेत्याह-अनेको-ग्यक्तिभेदाद्वा-प्रमूतं यथाश कल्पद्रुमान्तिचन्द्रा खात् तथा विविधो जातिभेदतो नानाविध इति भावः, सच केनापि कल्पपालादिना निष्पादितोऽपि सम्भाव्यते
धिकार तत आह-विनसया-स्वभावेन तथाविधक्षेत्रादिसामग्रीविशेषजनितेन परिणतो न पुनरीश्वरादिना निष्पादित इति, ॥१०॥ तत पदवयस्य पदद्वय २ मीलनेन कर्मधारयः, सूत्रे च स्त्रीत्वनिर्देशः प्राकृतत्वात् , ते च मद्यविधिनोपपेता न तालादि
वृक्षा श्वाङ्करादिषु किन्तु फलादिषु, तथा चाह-फलेषु पूर्णाः भवविधिभिरिति गम्यं, सप्तम्यर्थे तृतीया प्राकृतत्वात्। विष्यंदन्ति-श्रवन्ति सामर्थ्यात्तानेवानन्तरोदितान मद्यविधीन, कचिद्विसहन्तीति पाठः, तत्र विकसन्तीति व्याख्येयं, किमुक्तं भवति -तेषां फलानि परिपाकागतमद्यविधिभिः पूर्णानि स्फुटित्वा २ तान् मद्यविधीन मुश्चन्तीति भावः, शशेष तथैव । अथ द्वितीयकल्पवृक्षजातिस्वरूपमाख्यातुमाह-तीसे णं समाए तत्थ २ तहिं २ बहवे भिंगंगाणाम
दुमगणा पण्णत्ता समणाउसो! जहा से बारगघडगकलसकरगककरिपायंचणिउदंकवद्धणिसुपइगविहरपारीचसकभिंगारकरोडिसरगपत्तीथालणलगचबलिअअवमददगवारगविचित्तवट्टगमणिवहगसुत्तिचारुपीणयाकंचणमणिरयणभत्तिचित्ता ॥१००। | भायणविही य बहुप्पगारा तहेव ते भिंगंगावि दुमगणा अणेगबहुविहवीससापरिणयाए भायणविहीए उववेआ फलेहिं पुण्णाविव विसद्वंतीति तस्यां समायां तत्रेत्यादि प्राग्वत् भृतं-भरणं पूरणमित्यर्थः तत्राङ्गानि-कारणानि, न हि भरण
Soccecentee
EmainineOH
~ 203~