________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [२], ---------
--------- मूलं [१८] + गाथा: मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत
सूत्रांक
[१८]
या वृत्ति
गाथा:
श्रीजम्यू- अथ क्षेत्राण्यवस्थितानवस्थितकालभेदेन द्विधा जाननप्यत्र साक्षादवसर्पतः शुभान् भावान् वीक्ष्य पारिशेष्यात् २वक्षस्कारे
समयादिन्तिचन्द्रीद्वापक्षा-8 संभाग्यमानमनवस्थितकालं हृदि निधाय पृच्छति-'जंबुद्दीवे गं भंते !' इत्यादि, जम्बूद्धीपे द्वीपे भरतवर्षे भगवन । 18 कतिविधः कालः प्रज्ञप्तः, भगवानाह-गौतम ! द्विविधः कालः प्रज्ञप्तः, तद्यथा-वसर्पति हीयमानारकतयाऽवस
कान्तव. यति वा-क्रमेणायु शरीरादिभावान हापयतीत्यवसर्पिणी स चासौ कालश्च २, प्रज्ञापकापेक्षया चास्या आदावुपन्यासः,18
IS|| सू. १८ क्षेत्रेषु भरतस्येव, उत्सर्पति-पीते आरकापेक्षया वर्धयति (वा) क्रमेणायुरादीन भावानित्युत्सर्पिणी स चासी कालच २,181 चकारद्वयं योरपि समानारकतासमानपरिमाणतादिज्ञापनार्थ, तदेव प्रश्नयति-'अवसर्पिणीकाल: कतिविधः प्रशसः 1,18॥
गौतम ! षड्विधः प्रज्ञप्तः, तद्यथा सुनु-शोभनाः समाः-वर्षाणि यस्यां सा सुषमा 'नि:सुबेः समसूते (श्रीसि०१२-३ RI-५१)रिति पत्वं सुषमा चासी सुषमा च सुषमसुषमा-द्वयोः समानार्थयोः प्रकृष्टार्थवाचकस्वादत्यन्तसुषमा, एकान्तसुख-18
रूपोऽस्या एव प्रथमारक इत्यर्थः, स चासी कालश्चेति, द्वितीयः सुषमाकालः, तृतीयः सुषमनुष्पमा, दुष्टाः समा अख्या-8 मिति दुषमा, सुषमा चासी दुषमा च सुषमदुष्पमा सुषमानुभावबहुलाऽल्पदुष्षमानुभावेत्यर्थः, चतुर्थों दुषमसुषमा
दुधमा चासौ सुषमा च दुष्पमसुषमा, तुष्पमानुभावबहुलाऽल्पसुषमानुभावेत्यर्थः, पञ्चमो दुषमा षष्ठो दुष्पमदुपमाकाठः ॥८९॥ || निरुक्तं तु सुषमसुषमावत् , एवमुत्सर्पिणीसूत्रमपि भाव्य, परं पडपि काला व्यत्ययेन भाव्याः, यश्चावसर्पिण्या पष्ठः
कालो दुष्षमदुष्षमाख्यः स एवात्र प्रथमो यावत् सुषमसुषमाकालः षष्ठ इति । अथ द्विविधस्थापि कालस्य परिमाण ।
दीप अनुक्रम २२-२६]
~ 181~