________________
आगम
(१८)
"जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [-].---...............--
------ मूलं [-] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत
सुत्राक
दीप
श्रीजम्यू- ततः परम्परागम इति त्रिवप्यागमेष्वस्याध्ययनस्यावतार इति, ननु अङ्गप्रविष्टसूत्रं गणधरप्रणीतमिति भवतु तेषामा- प्रस्तावना. द्वीपशा-1 मागमः, इदं तूपाङ्गत्वेनानङ्गप्रविष्टत्वात् स्थविरकृतं, यदाह-"गणधरकयमंगसुअंजं कथ थेरेहिं बाहिरं तं तु । निययं । न्तिचन्दः अंगपविहं मणियबसुय बाहिरं तं तु ॥१॥" ततः कथं गणधराणामात्मागमत्वेम भाव्यते !, उच्यते, गणधरैर्वादशाङ्गी-18 या वृत्तिः
विरचने परमार्थतस्तदेकदेशरूपोपाङ्गानामपि विरचनमाख्यातमिति तेषामपीदमुपाङ्गं सूत्रत आत्मागम इति न कश्चि-18 ॥७॥ द्विरोधः, व्यवहारतस्तु स्थविरकृतत्वेनेदमुपाङ्गं स्थविराणामेव सूत्रत आत्मागमः, "सुत्तं थेराण अत्तागमोत्ति" इति
इ) श्रीउत्तराध्ययनबृहद्वृत्तिवचनादिति, अयमेव शास्त्रप्रामाण्यसूचकोऽर्थः पूर्व गुरुपर्वक्रमरूपसम्बन्धावसरे निरूपित इति ।
नयप्रमाणे तु नास्थ सम्प्रत्यवतारो, मूढनयत्वात् आगमस्य, उक्तं च-"मूढनइयं सुर्य कालियं च (तु)" इत्यादि। | संख्या नामस्थापनाद्रव्यक्षेत्रकालौपम्यपरिमाणभावभेदात् अष्टप्रकारा, तत्र चास्य परिमाणसंख्यायामवतारः, तत्रापि
कालिकश्रुतपरिमाणसंख्यायां समवतारः, साऽपि द्विधा-सूत्रतोऽर्धतश्च, तत्र सूत्रतः परिमितपरिमाणं (अर्थतोऽनन्तागर्थत्वात् सर्वेषां सूत्राणामपरिमाणं)।सम्पति वक्तव्यता, सा च त्रिधा-स्वपरोभयसमयवक्तव्यताभेदात्, तत्र स्वसम-18 | यवक्तव्यतायामस्यावतारः, तथाऽर्थाधिकारो वक्तव्यताविशेष एव, स चेह जम्बूद्वीपषतव्यतालक्षणः समुदायार्थंकव-हा नादेव उक्तः, उक्त उपक्रमः । अथ निक्षेपः, स च त्रिधा-ओपनामसूत्रालापकनिष्पन्नभेदात् , तत्रीयो यत् सामान्यमध्य-18 १ गणधरकृतमझधुतं यत् कृतं स्थपिरांतां तत्तु । नियमित प्रविष्टमनियतश्रुतं बाती तत् ।। र अविभागस्थनयं श्रुतं कालिकं ॥1॥
अनुक्रम
उपक्रम-'निक्षेप'-'अनुगम' आदि शब्दस्य विविध-अर्था:, भेदा: इत्यादिः, 'प्रमाण'स्य भेद-प्रभेदस्य कथनं
~ 17~