________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [१], -----
----- मूलं [१२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्ति:
emade
प्रत सूत्रांक [१२]
दीप
नु पृष्ठालघुधनुःपृष्ठं विशोध्य शेषस्यार्धे कृते बाहा, यथा गुरुधनु:पृष्ठं वैताव्यसत्कं कलारूपं २०४१३२, अस्माल्लघुधनुःपृष्ठ कलारूपं १८५५५५ शोध्यते जातं १८५७७, अर्द्धं कृते कलाः ९२८८, तासामेकोनविंशत्या भागे योजनानि ४८८ कलाः १६ कलार्द्ध चेति, एवं यावदक्षिणविदेहार्बबाहा, एवमुत्तरत ऐरावतवैताब्यवाहा यावदुत्तरविदेहार्द्ध-18 | चाहा तावदिदं करणं भावनीयं, अथास्य जीवामाह-'तस्स जीवे'त्यादि, तस्य-वैताचस्प जीवा 'उत्तरेणे'त्यादि प्राग्वत्, नवरं दश योजनसहसाणि सप्त च विंशानि-विंशत्यधिकानि योजनशतानि द्वादश चैकोनविंशतिभागान् योजनस्थायामेनेति, अत्र करणभावना यथा-पूर्वोक्तकरणक्रमेण जम्बूद्वीपव्यासः कलारूप: १९ शून्यः ५, अस्माद्वैताब्यशरकलानां ५४७५ शोधने जातं १८९४५२५, अस्मिन् वैताब्यशर५४७५गुणे जातं १०३७२५२४३७५, तस्मिन् पुनश्चतुर्गुणे जातं ४१४९००९७५००, एष पैतान्यजीवावर्गः, अस्य मूले जातं छेदराशिः४०७३८२, लब्धं कलाः २०३६९१, शेष कलांशाः ७४०१९, लन्धकलानामेकोनविंशत्या भागे लब्धानि योजनानि १०७२० कलाः, शेषकलांशानां अर्धाभ्यधिकत्वात् , अर्धाभ्यधिके रूपं देयमिति एककलाक्षेपे जाताः कलाः द्वादशेति अधास्य धनु:पृष्ठमाह-'तीसे धणुपुढे दाहिणेण'मिति, गतार्थमेतत् , नवरं दश योजनसहस्राणि सप्त च त्रिचत्वारिंशानि-त्रिचत्वा-18 रिंशदधिकानि योजनशतानि पञ्चदश चैकोनविंशतिभागान योजनस्येति, अत्र करणं यथा वैताद्व्येषुः कलारूप:५४७५, अस्य वर्गः २९९७५६२५, अयं षड्गुणः १७१८५३७५०, वैताब्यजीवावर्गश्च ४१४९००९७५०० उभयोमर्मीलने
अनुक्रम
[१३]
REsakce
श्रीकम्यू.
~148~