________________
आगम
(१८)
प्रत
सूत्रांक
[१२]
दीप
अनुक्रम
[१३]
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं + वृत्तिः)
वक्षस्कार [१],
मूलं [१२]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः
Jan Eben
विरंति, तासु णं आभियोगसेढी सकस्स देविंदस्स देवरण्णो सोमजम वरुणवेसमणकाइआणं आभिओगाणं देवाणं बहवे भवणा पण्णत्ता, ते णं भवणा बाहिं वट्टा अंतो चउरंसा वण्णओ जाब अच्छरघणसंघविकिण्णा जाव पढिरूथा, तत्य णं सक्करस देविंदस्स देवरण्णो सोमजमवरुणवेसमणकाइआ बहवे आभिओगा देवा महिद्धीआ महज्जुईआ जाव महासुक्खा पलिभोवमडिया परिवसंति । तासि णं आभिओगसेटीणं बहुसमरमंणिखाओ भूमिभागाओ वेयङ्करस पवयस्स उभओ पासि पंच २ जोयणाई उद्धं उप्पइत्ता, एथ णं वेयद्धस्स पञ्चयस्स सिहरतले पण्णत्ते पाईणपडियायए उदीणदाहिणविच्छिण्णे दस जोअणाई विक्संभेणं पवयसमगे आयामेणं, से णं इकाए पउमवरवेट्याए इकेणं वणसंडेणं सङ्घओ समता संपरिक्खित्ते, पमाणं वण्णगो दोण्डंपि, वेयस्स णं भंते! पवयस्स सितलस्स फेरिसए आगारभावपटोआरे पण्णत्ते, गोअमा बहुसमरमणिज्जे भूमिभागे पण्णत्ते से जहा णाम ए आर्टिगपुक्खरेह वा जाव णाणाविपंचवण्णेहिं मणीहिं उबसोमिए जाव बाबीओ पुक्खरिणीओ जाब वाणमंतरा देवा व देवीओ अ आसवंति जाव भुंजमाणा विहरंति, जंबुद्दीवे णं मंते! दीवे भारहे वासे वेअङ्कपचए कइ कूडा पं० १, गो० णव कूडा पं० सं०सिद्धाययणकडे १ दाहिणड्डूभरहकूडे २ खंडप्पवायगुहाकूडे ३ माणिभद्दकूडे ४ वेअडकूडे ५ पुष्णभद्दकूडे ६ तिमिसगुहाकूडे ७ उत्तरभरहकूडे ८ बेसमणकूडे ९ ( सूत्रं १२ )
'कहि णं भंते!' इत्यादि, इदं प्रायः पूर्वसूत्रेण समगमकत्वात् कण्ठ्यं, नवरं उत्तरार्द्ध भरता दक्षिणस्यामित्यादि दिक्स्वरूपं गुरुजनदर्शितजम्बूद्वीपपट्टादेः ज्ञेयं, तथा पञ्चविंशतियोजनान्यूर्ध्वोच्चत्वेन पट् सक्रोशानि योजनान्युद्वे
Fucraleey
~146~