________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], --------
----------- मूलं [९] + गाथा मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत
सूत्रांक
[१]
गाथा
जयन्ता राजधानी अपराजितद्वारस्य चोत्तरस्यां दिशि अपराजिता राजधानी तिर्यगसोयान द्वीपसमुद्रान व्यतित्रज्येति | वाच्यं । सम्पति विजयादिद्वाराणां परस्परमन्तरं प्रतिपिपादयिषुराह
जंबुद्दीवस्स णं भंते ! दीवस्स दारस्स य दारस्स य केवइए अबाहाए अंतरे पण्णाचे ?, गो०! अउणासीई जोषणसहस्साईबावण्णं | च जोगाई येसूणं च अद्धजोअणं दारस्स य २ अबाहाए अंतरे पण्णते, अषणासीइ सहस्सा बावणं चेव जोअणा हुँति । कर्ण
च अद्धजोमण वारंतर जंबुद्दीवस्स ॥१॥ (सूत्रं ९)
'जंबुद्दीषस्स ण'मित्यादि, जम्बूद्वीपस्य, णमिति प्राग्वत् , भदन्त ! द्वीपस्य सम्बन्धिनो बारस्य च द्वारख च किवत्|किंप्रमाणं 'अवाहाए अंतरे'त्ति बाधा-परस्परं संश्लेषतः पीडन न बाधाऽबाधा तयाऽबाधया यदन्तरं व्यवधानमि| त्यर्थः प्रज्ञप्त, इहान्तरशब्दो मध्यविशेषादिष्वर्थेषु वर्तमानो दृष्टस्ततस्तव्यवच्छेदेन व्यवधानार्थपरिग्रहार्थमबाधाग्रहणं, अत्र निर्वचनं भगवानाह-गौतम! एकोनाशीतियोंजनसहस्राणि द्विपञ्चाशयोजनानि देशोनं चाईयोजनं द्वारस चहा द्वारस्य चाबाधया अन्तरं प्रज्ञप्तं, तथाहि-जम्बूद्वीपपरिधिः प्राग्निर्दिष्टो योजनानि तिम्रो लक्षाः पोडश सहस्राणि द्वे शते सप्तविंशत्यधिके ११६२२७ कोशत्रयं । अष्टाविंशं धनुःशतं १२८ त्रयोदशाङ्गुलानि १३ एकम ङ्गल १ मिति, अस्माद् द्वारचतुष्कविस्तारोऽष्टादशयोजनरूपोऽपनीयते, यत एकैकस्य द्वारस्य विस्तारो योजनानि चत्वारि ४ प्रतिद्वारं 81 द्वारशाखाद्वयविस्तरश्च क्रोशवयं २, अस्मिंश्च द्वारस्य शाखयोश्च परिमाणे चतुर्गुणे जातान्यष्टादश योजनानि १८,
दीप अनुक्रम [९-१०]
600amawaoasoot00020
अथ विजय-आदि द्वाराणां परस्पर अंतरं कथ्यन्ते
~ 132~