________________
आगम
(१८)
"जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [१], -----
----- मूलं [७-८] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत सूत्रांक [७,८]
दीप अनुक्रम [७,८]
श्रीजम्यानपचारास्ताकयेषु असुन सुरमिरचीलसा छाया वेषा तानि तथा, कावत्तिचिता' महासाचा मासिकारीको विजयद्वार
द्वीपशा- अष्टानां भक्त्या-विच्छित्वा चियालेखो वेषां तानि सया, चंदानारोवाति घनाकारस-पन्द्राकृति का वर्णनं सू.८ न्तिचन्द्री-18 उपमा नेपा तानि तथा, चन्द्रबण्डछचत्त बानीति भावः, "तेसि को तोरणा पुरयो दो दो चामसओ पण्णमाको या वृचिः
ताओ जे चामराओ पंतप्पभवावेरुलियणाजामगिरवणखचियविचित्वंशाओ सुझुकारयवदीहवालामो संखककुंदर॥ ५९॥ | गरयअमवपाहिजफेणपुंजसपिणगासाओ अच्छाओ जाच पखिरूवाओ" तेषां तोरणा पुरत्तो हे चामरे प्रशसे, सूबे
चामरशब्दस खीत्वं प्राकृतत्वात्, तानि च चामराणि 'चंदप्पचकारवेसबियणाणामपिरयणलचिअदंडागो' इति । चन्द्रप्रभा-चन्द्रकान्तो वजं वैडूर्य च प्रतीतं चन्द्रप्रभवजवैडूर्याणि शेषाणि च नानामणिरक्षानि सचितानि येषु ईण्डेषु ते तवा, एवंरूपाश्चित्रा-नानाकारा दण्डा येषां चामराजा तानि सथा, सूक्ष्मा रजतमया दीर्घा वाला ये तामि तथा, तथा 'संसंककुंदक्षगरयअमयमहिजफेणपुंजसनिकासाओ' इति शास:-प्रतीतः अझोरनविशेषः कुंदेति कुन्दपुष्पं दकरजः-उदककणाः अमृतमथितफोनपुजा-क्षीरोदजलमथनसमुत्था फेबजास्तेपामिव सनिकाश-प्रभा॥ वेषां तानि तथा, 'अच्छाओं' इत्यादि पावत्, "तेसि गं तोरणाणं पुरओ दो दो तेलसमुग्गया पण्णता कोढसमुग्गा
॥ ५९॥ पत्तसमुग्गा चोअसमुग्गा तगरसभुग्गा एलासमुग्ला हरिआलसबुग्गा हिंदुलक्समुग्गा मणोसिलासमुग्गा अंजनसमुग्गा सबरवणामया अच्छा जाव पडिरूवा" तेषां तोरणानां पुरतो द्वौ द्वौ तैकसमुन्नको-सुगन्धितलाधारविशेषौ प्रशती
teesereeeeeeee
~ 121~