________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], -----
----- मूलं [७-८] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत सूत्रांक [७,८]
18 सुस्सरघोसाओ उरालेणं मणुण्णेणं मणहरेणं कण्णमणनिब्बुइकरेण सदेणं जाव चिट्ठति' अक्षरगमनिका प्राग्वत् ,
वेढे घण्टे प्रज्ञप्ते, 'तासि थे' तासां घण्टानामयमेतद्रूपो वर्णावासः प्रज्ञप्तः, तद्यथा-जाम्बूनदमय्यो घण्टा, वज़मय्यो लालाः नानामणिमया घण्टापा -पण्टैकदेशविशेषाः, तपनीयमय्यः शृङ्खला यासु ता अवलम्बितास्तिष्ठन्ति, रजतमय्यो रजवः प्रतीताः ताश्च घण्टा ओपेन-प्रवाहेण स्वरो यासां तास्तथा, मेघस्येवातिदीर्घः स्वरो यासां तास्तथा, हंस-|| स्येव मधुरः स्वरो यासा तास्तथा, एवं कोचस्वराः, सिंहस्येव प्रभूतदेशव्यापी स्वरो यास तास्तथा, एवं दुन्दुभिस्वराः, नन्दिः-द्वादशतूर्यसंघातस्तद्वत्स्वरो यास तास्तथा, नन्दिवत् घोषो-निनादो यासा तास्तथा, मञ्जः-प्रियः कर्णमनः-|| सुखदायी स्वरो यासां तास्तथा, एवं मझुघोषाः, किंबहुना, सुस्वराः सुस्वरघोषाः, अथवा सुष्टु यत् स्वं-स्वकीयं अनन्तरोक्तं वर्ण शृखलादिकं तेन राजन्ते इति सुस्वराः तथा शोभनौ वरघोषौ यास ताः, 'उरालेण' मित्यादि प्राग्वत्, "विजयस्स णं दारस्स उभओ पासिं दुहओ णिसीहियाए दो दो वणमालाओ पण्णत्ताओ, ताओ णं वणमा-18 लाओ णाणादुमलयकिसलयपलवसमाउलाओ छप्पयपरिभुज़माणसोभंतसस्सिरीयाओ पासादीयाओ४" अत्र व्याख्या-18 पदयोजना प्राग्वत्, द्वे द्वे वनमाले प्रज्ञप्ते, ताश्च वनमाला द्रुमाणां नानालतानां च ये किशलयरूपा अतिकोमला
इत्यर्थः पल्लवास्तैः समाकुला:-सम्मिश्राः षट्पदैः परिभुज्यमानाः सत्यः शोभमानाः षट्पदपरिभुज्यमानशोभमानाः,8 18|| अत एव सश्रीकाः, ततः पूर्वपदेन विशेषणसमासः 'पासाईया' इत्यादि प्राग्वत् , “विजयस्स णं दारस्स उभओ पासि |
दीप अनुक्रम [७,८]
2022302020009sadawasi
INHimatrane
~ 108~