________________
आगम (१८)
"जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [७], --------
-- मूलं [१७२-१७३] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
द्वीपशा
श्रीजम्बू- अपि तावन्त एवोत्कृष्टपदे जघन्यपदे च यावन्तश्चक्रवर्तिनः, वासुदेवा अपि तावन्त एव बलदेवंसहचारित्वात् , कोऽर्थः ?- वक्षस्कारे
॥ यदा चक्रवर्तिनः उत्कृष्टपदे त्रिंशद् तदा अवश्यं बलदेववासुदेवा जघन्यपदे चत्वारः तेषां चतुर्णामवश्यं भावात् , || चन्द्राबन्तिचन्द्री
ल्पबहुत्वं यदा च बलदेवा वासुदेवा उत्कृष्टपदे त्रिंशत् तदा चक्रिणो जघन्यपदे चत्वारः तेषामपि चतुर्णामवश्यं भावात्, या चिः
जिनादितेनैतेषां परस्परं सहानवस्थानलक्षणविरोधभावेनान्यतराश्रितक्षेत्रे तदन्यतरस्याभाव इति । अथैते निधिपतयो
संख्या मू. ॥५३७॥18॥ भवन्तीति जम्यूद्वीपे निधिसन्ख्या प्रष्टुमाह-'जम्बुद्दीचे दीये' इत्यादि, जम्बूद्वीपे द्वीपे कियन्ति निधिरलानि-IS | १७२-१७३
| उत्कृष्टनिधानानि यानि गङ्गादिनदीमुखस्थानि चक्रवर्ती हस्तगतपरिपूर्णषट्खण्डदिग्विजयव्यावृत्तोऽष्टमतपःकरणा-18| IS नन्तरं स्वसाकरोति तानि सर्वाग्रेण-सर्वसत्यया प्रज्ञप्तानि ?, भगवानाह-गौतम! त्रीणि पडुत्तराणि निधिरत्न
शतानि सर्वाग्रेण प्रज्ञप्तानि, तपथा-नवसयाकानि निधानानि चतुर्विंशता गुण्यन्त इति यथोक्तसङ्कवेति, इयं । |च सत्तामाश्रित्य प्ररूपणा कृता, अथ निधिपतीनां कति निधानानि विवक्षितकाले भोग्यानि भवन्तीति प्रश्न-18| माह-'जम्बुद्दीचे दीवे'इत्यादि, जम्बूद्वीपे द्वीपे कियन्ति निधिरजशतानि परिभोग्यतया उत्पन्ने प्रयोजने चक्रवर्तिभियापार्यमाणत्वेन हयमिति-शीनं चक्रवर्त्यभिलापोत्पत्त्यनन्तरं निर्विलम्बमित्यर्थः आगच्छन्ति ?, भगवानाह-गौतम! | ५३७॥ जघन्यपदे षट्त्रिंशत् जघन्यपदभाविनां चक्रवर्त्तिनां नवनिधानानि चतुर्गुणितानि यथोक्तसञ्जयाप्रदानीति, उत्कृष्टपदे तु द्वे सप्तत्यधिके निधिरत्नशते परिभोग्यतया शीघ्रमागच्छतः, उत्कृष्टपदभाविनां चक्रिणां त्रिंशतो नव नव निधानानि ।
800000000000000
~1077~