________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [७], ---------
------------ मूलं [१६८R+१७०] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति' मूलं एवं शान्तिचन्द्र विहित वृत्ति:
श्रीजम्बू-१९ विधां ज्योतिष्कराजचन्द्रदेवेच्छामुपलभ्यान्यमात्मसमानरूपं देवीसहस्रं विकुर्वितुं, स्वाभाविकानि पुनरेवं-उक्तप्रकारे- वक्षस्कारे द्वीपशा-1णव, सपूर्वापरमीलनेन षोडशदेवीसहस्राणि चन्द्रदेवस्य भवन्ति, चतस्रोऽयमहिष्य एकैका चात्मना सह चतुश्चतुर्दे-18 अग्रमहिन्तिचन्द्र- वीसहस्रपरिवारा, ततः सर्वसङ्कलने भवन्ति षोडश देवीसहस्राणि, इह यथा चमरेन्द्रादितुडिकवक्तव्यताधिकारे स्वस्व-16
प्यो ग्रहाच
| स्थितिः सू. शाच परिवारसङ्ख्यानुसारेण विकुर्वणीयसङ्ख्या उक्का तथैव जीवाभिगमादौ चन्द्रदेवानामपि चतु:चतुःसहस्रस्वपरिवारानुसारेण 8
१७० ॥५३३॥ चतुश्चतुर्देवीसहस्रविकुर्वणा दृश्यते अत्र तु न तथेति मतान्तरमवसेयं प्रस्तुतसूत्रादर्शलेखकवैगुण्यं वा ज्ञेयमिति, 18
'सेत्तं तुडिए'इति, तदेतत् चन्द्रदेवस्य तुटिक-अन्तःपुरं, उक्तं च जीवाभिगमचूर्णी-"तुटिकमन्तःपुरमुपदिश्यते" इति । अथ चतुर्दशं द्वारं प्रश्नयति-पडू ण'मित्यादि, प्रभुर्भदन्त ! चन्द्रो ज्योतिपेन्द्रो ज्योतिषराजश्चन्द्रावतंसके विमाने | चन्द्रायां राजधान्यां सुधर्मायां सभायां तुटिकेनेति-अन्तःपुरेण सार्द्ध 'महया'इत्यादि प्राग्वत् विहर्समित्यन्वयः, अत्र काकुपाठात् प्रश्नसूत्रमवगन्तव्यं, भगवानाह-गौतम ! नायमर्थः समर्थः, अथ केनार्थेन भदन्त ! एवमुच्यते-यावत्करणात् णो पभू चंदे जोइसिंदे जोइसराया चन्दव.सए विमाणे चन्दाए रायहाणीए सभाए सुहम्माए तुडिएणं सद्धिं महयाहयगीअवाइअणट्ट जाव दिवाई भोगभोगाई भुंजमाणे' इति ग्राह्यं विहर्तुमिति, अत्रोत्तरसूत्रमाह-गौतम! ११५३३॥ चन्द्रस्य ज्योतिषेन्द्रस्य चन्द्रावतंसके विमाने चन्द्रायां राजधान्यां सभायां सुधर्मायां माणवकनानि चैत्यस्तम्भे-चैत्यवत् पूज्यः स्तम्भः चैत्यस्तम्भस्तस्मिन् वज्रमयेषु गोलवद्वृत्तेषु समुद्गकेषु-सम्पुटरूपभाण्डेषु वयो जिनसकथा-जिन
ट
~ 1069~