________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], -----
----- मूलं [७-८] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
eeeee
प्रत सूत्रांक [७,८]
सास्तथा. रक्तोऽपाडो-नयमप्रान्तं यासां ताः रकापाङ्गता, असिताः-श्यामाः केशा यास ता मसितकेशाः मृदवःकोमला विशदा-निर्मलाः प्रशस्तानि-शोभनान्यस्फुटिताप्रत्वप्रभृतीनि लक्षणानि येषां ते प्रशस्तलक्षणाः, संवेल्लितं-संवृतं | किञ्चिदाकञ्चितं अग्रं येषां शेखरकरणात् ते संवेल्लितायाः शिरोजा:-केशाः यासां ता मृदुविशदप्रशस्तलक्षणसंवेलिताप्रशिरोजाः, नानारूपाणि माल्यानि-पुष्पाणि पिनद्धानि-आविद्धानि यथोचितस्थानेषु स्थापितानि यासां ता नाना-18 माल्यपिनद्धाः, निष्ठाम्तस्य परनिपातो भार्यादिदर्शनात् , मुष्टिग्राह्यं तनुतरत्वात् सुष्टु मध्यं-मध्यभागो यासांता मुष्टि-18 ग्राह्यसुमध्याः, 'आमेलगजमलजुअलवद्दिअअन्भुण्णयपीणरइअसंठिअपयोहराओं' आपीड:-शेखरकस्तस्य यमल-सम-18 श्रेणीकं युगलं तद्वद्वर्तितौ-बद्धस्वभावावुपचितकठिनभावाविति भावः, अत एवाभ्युन्नती-तुङ्गो पीनरतिदसंस्थितौ-19 | पीवरसुखदसंस्थानी पयोधरी-स्तनी थासा तास्तथा, तथा 'ईसिं असोगपायवसमुट्ठियाओं' इति, ईषत्-मनाक् अशोक-10 वरपादपे समवस्थिता-आश्रिताः तथा वामहस्तेन गृहीतमग्रं शालायाः-शाखाया अर्थादशोकपादपस्य याभिस्ताः वामहस्तगृहीतामशाखा:, "ईसिं अद्धच्छिकसक्खचिट्ठिएहिं लूसेमाणीओ विवे'ति ईषत्-मनाक् अर्द्ध-तिर्यग्वलितं अक्षि-चक्षुर्येषु कटाक्षरूपेषु चेष्टितेषु शृङ्गाराविर्भावकक्रियाविशेषेष्वित्यर्थः तैर्मुष्णन्त्य इव सुबजनमनांसीति गम्यं, || तथा 'चक्खुल्लोअणलेसेहिं' अन्नम-परस्परं चक्षुषां लोकनेन-अवलोकनेन लेशा:-संश्लेपास्तैः खिद्यमाना इव, किमुक्तं पर भवति?-एवं नाम ताः तिर्यग्वलिताः कटाक्षः परस्परमवलोकमानाः अवतिष्ठन्ति यथा नूनं परस्परसौभाग्यासहनतः
दीप अनुक्रम [७.८]
estseesaesesesese
~ 106~