________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], -----
----- मूलं [७-८] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
are
प्रत सूत्रांक [७,८]
निरन्तरितघनकपाट मिति निर्गता अन्तरिका-लघ्वन्तररूपा ययोस्ती निरन्तरिको अत एव घनकपाटौ यस्य तत्तथा | भित्तिसु चेव भित्तिगुलिया छप्पण्णा तिण्णि होति' इति तस्य द्वारस्योभयोः पार्श्वयोभित्तिषु भित्तिषु गता भित्तिगु-12 लिकाः पीठकसंस्थानीयाः तिस्रः षट्पञ्चाशत:-षट्पञ्चाशत्रिकप्रमिता भवन्ति, अष्टपट्यधिकं शतमित्यर्थः, तथा गोमानस्य:-शय्याः तावन्मात्रा:-पट्पनाशत्रिकप्रमिताः, नानामणिरत्नमयानि व्यालरूपाणि-फणिरूपकाणि, लीलास्थितशालभञ्जकाच-लीलास्थितपुत्रिका यत्र तत्तवा, तथा तस्य द्वारस्य वज्रमयः कूटो-माढभागः रजतमय उत्सेधः, शिखरं केवलं, शिखरमत्र तस्यैव माढभागस्य सम्बन्धि द्रष्टव्यं न द्वारस्य, तस्य प्रागेवोक्तत्वात्, सर्वात्मना तपनी-1 यमय 'उल्लोकः' उपरिभागः 'नानामणिरयणजालपञ्जरमणिवंसगलोहिअक्खपडिवंसगरययभोम्में' इति मणयो-मणि-10
मया वंशा येषां तानि मणिवंशकानि तथा लोहिताक्षा-लोहिताक्षमयाः प्रतिवंशाः येषां तानि लोहिताक्षप्रतिवंश18|| कानि, तथा रजतमयी भूमिर्येषां तानि रजतभूमानि, प्राकृतत्वात् समासान्तो मकारस्य च द्वित्वं, मणिवंशकानि लोहि| ताक्षप्रतिवंशकानि रजतभूमानि, नानामणिरत्नानि-नानामणिरत्नमयानि जालपंजराणि-गवाक्षापरपयोयाणि यस्मिन् |
द्वारे तत्तथा, पदानामन्यथोपनिपातः प्राकृतत्वात्, 'अङ्कामया पक्खा इत्यत आरभ्य रययामए छाणे' इत्यन्तानि | 1 पद्मवरवेदिकायदावनीयानि, 'अंकामयकणगकूडतवणिजथूभियागे' इति, अङ्कमयं-बाहुल्येनाङ्करलमयं पक्षबाहादीना-18
मङ्करलात्मकत्वात् कनक-कनकमयं कूट-महच्छिखरं यस्य तत्तथा, तपनीया-तपनीयमयी स्तूपिका-लघुशिखररूपा
दीप अनुक्रम [७,८]
Destatestatemesekseeseaes
Recreated Kottactice
श्रीजम्,
~ 100~