________________
आगम
(१८)
"जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [७], ---
-------- मूलं [१६०] + गाथा: मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत सूत्रांक [१६०]
गाथा:
IS अष्टाविंशतेर्नक्षत्राणां मध्ये अभिजिन्नक्षत्र कति अहोरात्रान् सूर्येण सार्द्ध योग योजयति !, गौतम! चतुरोऽहोरात्राने
षट् च मुहूर्तान, सूर्येण सार्द्ध योग योजयति, कथमिति चेत्, उच्यते, यन्नक्षत्रमहोरात्रस्य यावतः सप्तषष्टिभागान् चन्द्रेण सह समवतिष्ठते तन्नक्षत्रं तावतः एकविंशत्यादीनित्यर्थः पञ्चभागान्-रात्रिन्दिवस्य पञ्चमांशरूपान्, तैः पञ्चभिरेक रात्रिन्दिवं भवतीत्यर्थः, सूर्येण समं व्रजति, इदमत्र हृदयं-यस्य नक्षत्रस्य यावंतः सप्तपष्टिभागाश्चन्द्रयोगयोग्यास्ते पञ्च-1॥ II भिर्भज्यन्ते, लब्धं तत्पश्चमभागात्मकमहोरात्रं, शेष त्रिंशता गुणयित्वा पञ्चभिर्भग्यते लब्धं मुहूर्ताः, उक्तं च-"ज रिक्वं ॥ Rell जावइए वच्चइ चन्देण भागसत्तही। तं पणभागे राईदिअस्स सूरेण तावइए ॥१॥"त्ति, तद्यथा-अभिजिन्नक्षत्रमेक
विंशति सप्तपष्टिभागान् चन्द्रेण समं वर्तते ततः एतावतः पञ्चभागान् अहोरात्रस्य सूर्येण समं वर्तनमवसेयम्, एक-131 विंशतेश्च पञ्चभिर्भागे हते लब्धाश्चत्वारोऽहोरात्राः, एकः पञ्चमभागोऽवतिष्ठते स मुहूर्तानयनाय त्रिंशता गुण्यते ।
जातात्रिंशत्तस्याः पञ्चभिर्भागे हते लब्धाः षट् मुहूर्ता इति, एवमभिजिन्यायेन शेषनक्षत्राणां सूर्ययोगकालप्ररूपणं | 181 इमाभिवेक्ष्यमाणाभिगोंथाभिर्नेतन्यं, तत्राभिजिन्नक्षत्रं षण्मुहूर्तान् चतुरश्च केवलान्-परिपूर्णान् अहोरात्रान् सूर्येण सम.
गच्छति, अत्रोपपत्तिः प्रथमत एव कृता, अथ ऊर्ध्व शेषाणां नक्षत्राणां सूर्येण समं योगान् कालपरिमाणमधिकृत्ये|ति गम्यं वक्ष्यामि, तथाहि-शतभिषक् भरणी आर्द्रा अश्लेषा स्वातिः ज्येष्ठा चेत्येतानि षट् नक्षत्राणि प्रत्येक सूर्येण समं व्रजन्ति मुहूर्तानेकविंशति षट् चाहोरात्रानिति, तद्यथा-एतानि नक्षत्राणि चन्द्रेण सम सार्द्धान् त्रयस्त्रिंशत्
दीप अनुक्रम [३१९-३२८]
~1008~