________________
आगम
(१७)
प्रत
सूत्राक
“चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:) प्राभृत [१], -------------------- प्राभृतप्राभृत [-], -------------------- मूलं [१] + गाथा ||३|| मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१७], उपांग सूत्र - [६] “चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: भावःज्योतिषिग्रह नक्षत्रतारकाणि तेषांगणःसमूहस्तस्यरांक्षाधिपतिद्योतिर्गणराजश्वेन्द्रस्तस्य प्रज्ञप्तिं । प्रज्ञप्यते प्ररूप्यन्ते अनयेतिप्रज्ञप्तिर्यथावस्थित तत् स्वरूप प्रतिपादिका वचनसंततिस्तां वक्ष्येप्रतिपादयिष्यमितत्र पूर्वेषुचंद्गादि वक्तव्यता।
"नामेण इंदभूतीत्तिगोतमो वंदिऊण तिविहेणं।
पुच्छइ जिनवरवसहंजोइसगणराय पन्नतिं ।। वृ.प्रथमतोगौतमप्रश्नोपेक्षेवमावेदयति।योनाम्नाजगति इन्द्रभूतिरिति प्रसिद्धो, गौतमो गोत्तमगोत्रः,सभगवंतंजिनवर वृषमंवर्द्धमानस्वामिनमस्य स्वसमीपेतप्रश्नासंभवात्रिविधेन चमनसावाचा कायेनचवन्दित्वा-नमस्कृत्य, ज्योतिषराजस्यचन्द्रमस उपलक्षणमेतत्सूयदिश्च प्रज्ञप्तेप्ररूप्यते इति प्रज्ञप्तिश्चन्द्रादीनां यथावस्थिता स्वरूपस्थितस्तां सम्पृच्छतीति । शिष्यस्य प्रश्नावकाशमाशङ्कय प्रथमतो प्रथमतोप्रामृतेषु यदक्तवयं तदुपक्षिपन् गाथा पञ्चकमाह
||३||
दीप
अनुक्रम
[३]
[यहां तक 'चन्द्रप्रज्ञप्ति' आगम 'सूर्यप्रज्ञप्ति' से अलग पडता है, अब आगे से दोनो आगमोमें बहलतया सबकुछ समान ही दिखाई दिया है
~8~