SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ आगम चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) (१७) प्राभत [१], ............-- प्राभतप्राभता८1. -------------------- मलं [२०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [२०] FREE तर मंडलातो मंडलं उवसंकममाणे २ जोयणाई पणतीसं च एगट्ठिभागे जोयणस्स एगमेगे मंडले विखंभवुहिं अभिवहेमाणे २ अट्ठारस २जोयणाई परिरयबुर्खि अभिवहेमाणे २ सववाहिरं मंडलं उचसंकमित्ता मचारं चरति, ता जया णं सूरिए सवयाहिरमंडलं उवसंकमित्ता चारं चरति तता णं सा मंडलयता अडता लीसं एगट्ठिभागा जोयणसयसहस्सं उच्च सद्धे जोयणसते आयामविखंभेणं तिनि जोयणसयसहस्साई अट्ठारस सहस्साई तिणि य पण्णरसुत्सरे जोयणसते परिक्खेवेणं तदा णं उकोसिया 'अट्ठारसमुहुत्ता राई भवति जहण्णए दुवालसमुहुत्ते दिवसे भवति, एस णं पतमे छम्मासे एस णं पढमस्स छम्मासस्स पल्लवसाणे, से पविसमाणे सूरिए दोचं छम्मासं अयमाणे पतमंसि अहोरत्तंसि बाहिराणतरं मंडलं उवसंकमित्ता चारं चरति, ता जया णं वाहिराणतरं मंडलं उवसंकमित्ताचारं चरति, ताजया णं सूरिए बाहिराणंतरं मंडलं जवसंकमित्ता चारें चरति तता णं सा मंडलवता अडतालीसं एगहिभागे जोयणस्स चाहल्लेणं एग जोयणसयसहस्सं छच चउपपणे जोयणसते छच्चीसं च एगहिभागे जोयणस्स आयामविक्खंभेणं तिनि जोयणसतसहस्साई अट्ठारससहस्साई दोण्णि य सत्ताणउते जोयणसते परिक्खेवेणं पं०, तता णं राइदियं तहेच, से पविसमाणे सरिए दोचे अहोरसि बाहिरं तचं मंडलं उघसंकमित्ता चारं चरति, ता जया णं सूरिए बाहिर तचं मंडलं उबसंकमित्ता चारं चरति, तता णं सा मंडलवता अडयालीसं एगट्टिभागे जोयणस्स पाहल्लेणं एग जो यणसतसहस्सं छच्च अडयाले जोयणसए बावण्णं च एगढिमागे जोयणस्स आयामविक्खंभेणं तिणि जोय SAROKAR दीप अनुक्रम [३४] ~82~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy