SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ आगम चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) (१७) प्राभत [१], ....... ..-- प्राभतप्राभूत [७], .............. मुलं [१९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [१९] दीप अनुक्रम [३३] स्थार्जसंस्थानसंस्थितस्यान्न चैव-बैच इतर वांपर्नयलथावस्तुतखाभावात, 'पाहुपमाहाओ भाणिपचाओंति अनापि अधिकत्तपातपाभूतार्थप्रतिपादिकाः कावन गाथा वर्सम्ते, ततो यथासम्मकार्य भणितव्या इति ।............... इति मलयगिरिविरचितायां चन्द्रप्रज्ञप्तिटीकायां प्रथम-प्राभतस्य प्राभतप्राभतं ७ समाप्तं तदेवमुक्त सप्तमं प्राभूतमाभूतं, साम्प्रतमममारभ्यते-तस्य चायमाधिकारो-'मण्डलानां विष्कम्भो वक्तव्य ततस्तद्विषयं प्रश्नसूत्रमाह ता सवावि णं मंडलवया केवतियं बाहल्लेणं केवलियं आयामविक्रमेणं केवतियं परिक्खेवेणं आहिताति वदेजा ?, तत्थ खलु इमा तिपिण पडिवत्तीओ पण्णताओ, तत्थेगे एबमाहंसु-ता सघावि णं मंडलवता जोयर्ण वाहल्लेणं एगं जोयणसहस्सं एग लेत्तीस जोयणसतं आपामविक्खंभेषां तिपिण जोयणसहस्साई तिषिण य नवणए जोयणसते परिक्खेवेणं १०, एगे एवमाहंसु १, एगे पुण एवमाहंसुला सघावि णं मंडलवता जोवर्ण पाहल्लेणं एगं जोयणसहस्सं एगं च चउत्तीर्स जोपणसर्य आयामविक्खं भेणं तिषिण जोयणसहस्साई चत्तारि पिउत्सरे जोपणसते परिक्खेबेणे पं०, एगे एषमासु २, एगे पुण एवमासु-ता जोषण बाहल्लेणं एगं जोषणसहस्सं एगं च पणतीसं जोयणसतं मायामविक्खंभेणं तिमि जोयणसहस्साई सारि पंचुसरे जोयणसले परिक्खेषेण पक्षणसा, एगे एवमासु, वयं पुष एवं वयामो-ता सबाषि मंगलयता अडतालीसं एगहिभागे जोपणस बारलेणं अधियता आयामविसंभेणं परिक्खेत्रेणं आहिताति बवेजा, तस्थ अत्र प्रथमे प्राभूते प्राभृतप्राभृतं-७ परिसमाप्तं अथ प्रथमे प्राभृते प्राभूतप्राभृतं. ८ आरभ्यते ~80~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy