SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ आगम चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) (१७) प्राभत [१], .............-- प्राभतप्राभूत [७], .............. मूलं [१९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [१९] दीप अनुक्रम [३३] तदेवमुक्त षष्ठं प्राभृतमाभृत, सम्प्रति सप्तममारभ्यते, तस्य चायमर्थाधिकारः पूर्वमुद्दिष्टो यथा 'मण्डलानां संस्थान वक्तव्य'मिति, ततस्तद्विषयं प्रश्नसूत्रमाह ता कहं ते मंडलसंठिती आहितातिवदेजा ?, तत्थ खलु इमातो अट्ठ पडिवत्तीओ पण्णताओ, तत्थेगे एवमाहंसु-ता सचावि मंडलवता समचउरंससंठाणसंठिता पं० एगे एवमाहंसु १, एगे पुण एवमाहंसु, ता सवा-13 विणं मंडलवताविसमचउरंससंठाणसंठिया पण्णत्ता एगे एवमाहंसु२, एगे पुण एवमाहंसु सवाविणं मंडलवया| समचदुकोणसंठिता पं० एगे ए०३, एगे पुण एवमाहंसु सवावि मंडलवता विसमचजकोणसंठिया पं० एगे एवमाहंसु ४, एगे पुण एवमाहंसु-ता सवावि मंडलवया समचकवालसंठिया पं० एगे एवमाहंसु ५, एगे पुण एवमाहंसु-ता सवावि मंडलवता विसमचक्वालमंठिया प० एगे एवमासु ६, एगे पुण एवमाहंसुता समावि मंडलवता चक्कद्धवालसंठिया पं० एगे एवमाहंमु७, एगे पुण एवमाहंसु-ता सवावि मंडलवता छत्तागारसंठिया पं० एगे एवमाहंसु, तत्थ जेते एवमाहंसु ता सवावि मंडलवता छत्ताकारसंठिता पं० एतेणं| |गएणं णायवं, णो चेव णं इतरेहिं, पाहुडगाहाओ भाणियबाओ (सूत्रं १९)॥ पढमस्स पाहुडस्स सत्तम पाहुडपाहुडं समत्तं ॥ १-७॥ - | 'ता कहं ते मंडलसंठिई' इत्यादि, 'ता'इति पूवित्, कथं भगवन् ! तत्त्वया मण्डलसंस्थितिराख्याता इति भगवान विदेत् , एवं भगवता गौतमेन प्रश्ने कृते सत्येतद्विषयपरतीर्थिकप्रतिपत्तीनां मिथ्याभावोपदर्शनार्थं प्रथमतस्ता एवोप 中六中六中六F六卒中六中六卒六六章太北京 अथ प्रथमे प्राभृते प्राभृतप्राभृतं-७ आरभ्यते ~ 78~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy