SearchBrowseAboutContactDonate
Page Preview
Page 586
Loading...
Download File
Download File
Page Text
________________ आगम (१७) प्रत सूत्रांक [ १०५ ] दीप अनुक्रम [१९९] “चन्द्रप्रज्ञप्ति” – उपांगसूत्र - ६ ( मूलं + वृत्ति:) प्राभृत [२०]. प्राभृतप्राभृत [-] मूलं [ १०५] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१७], उपांग सूत्र [६] "चन्द्रप्रज्ञप्ति " मूलं एवं मलयगिरि-प्रणीत वृत्तिः सूर्यमज्ञ •ष्ठिवृत्तिः ( मल० ) ॥२८९॥ जया णमित्यादि, ता इति तत्र यदा राहुदेव आगच्छन् कुतश्चित्स्थानात् गच्छन् वा कापि स्थाने विकुर्वन् वा स्वेच्छ- ३२० प्राभृते या तां तां विक्रियां कुर्वन् वा परिचरणबुद्ध्या इतस्ततो गच्छन् वा चन्द्रस्य वा सूर्यस्य या लेश्यां विमानगतधवलि मानं 'पुरच्छ्रिमेणं'ति पौरस्त्येनावृत्याग्रभागेनावृत्त्येत्यर्थः, पाश्चात्यभागेन व्यतित्रजति व्यतिक्रामति तदा णमिति प्राग्वत् पौरस्त्येन चन्द्रः सूर्यो वाऽऽस्मानं दर्शयति पश्चिमभागेन राहुः किमुक्तं भवति !- तदा मोक्षकाले चन्द्रः सूर्यो वा पूर्वदिग्भागे प्रकटं उपलभ्यते अधस्ताच्च पश्चिमभागे राहुरिति, 'एवं जया णं राहू' इत्याद्यपि दक्षिणोत्तरविषयं सूत्रं भावनीयं, 'एएण' मित्यादि, एतेनानन्तरोदितेनाभिलापेन 'पञ्चस्थिमेणं आवरेत्ता पुरच्छिमेणं वीइवयइ उत्तरेणं आयरिता दाहिणेणं बीईयर' इत्येतद्विषये अपि द्वे सूत्रे वक्तव्ये, ते चैवम्- 'ता जया णं राहू देवे आगच्छमाणे० विउद्यमाणे वा० चंदरस वा सूरस्स वा लेसं पञ्चत्थिमेणं आवरिता पुरच्छिमेणं बीइययइ तथा णं पञ्चत्थिमेणं चंदे सूरे वा उबदंसेइ पुरच्छिमे णं राहू, एवं द्वितीयसूत्रेऽपि वक्तव्यं, 'एवं जया ण'मित्यादीनि दक्षिणपूर्वोत्तरपश्चिमदक्षिणपश्चिमो तरपूर्वोत्तरपश्चिमदक्षिणपूर्वोत्तरपूर्वदक्षिणपश्चिमविषयाण्यपि चत्वारि सूत्राणि भावनीयानि, 'ता जया ण'मित्यादि, सुगम, नवरमयं भावार्थः यदा चन्द्रस्य सूर्यस्य वा लेश्यामावृत्य स्थितो भवति राहुस्तदा लोके एवमुक्तिर्यथा राहुणा चन्द्रः सूर्यो वा गृहीत इति, यदा तु राहुर्लेश्यामावृत्य पार्श्वेन व्यतिक्रामति तदैवं मनुष्याणामुक्तिः यथा चन्द्रेण सूर्येण वा राहोः कुक्षिभिन्ना, राहोः कुक्षिं भित्त्वा चन्द्रः सूर्यो वा निर्गत इति भावः, यदा च राहुश्चन्द्रस्य सूर्यस्य वा लेश्या| मावृत्य प्रत्ययष्वष्कते --- पश्चादवसति तदैवं मनुष्यलोके मनुष्याः प्रवदन्ति, यथा-राहुणा चन्द्रः सूर्यो वा वान्त इति, For Parts Only ~ 585~ राहुक्रियाधिकारः सू १०४ ||२८९ ॥ wor
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy