SearchBrowseAboutContactDonate
Page Preview
Page 584
Loading...
Download File
Download File
Page Text
________________ आगम (१७) "चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:) प्राभूत [२०], -------------------- प्राभृतप्राभृत [-], --------- ----- मूलं [१०५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [१०५] दीप सूर्यप्रज्ञ-विदेत्!, एवमुक्त भगवानेतद्विषये ये द्वे परतीर्थिकप्रतिपत्ती ते उपदर्शयति-तत्थे त्यादि, तत्र-राहुकर्मविषये खल्विम २० प्राभूते प्तिवृत्तिःल प्रतिपत्ती प्रज्ञप्ते, 'तत्धेगे'इत्यादि, तत्र-तेषां द्वयानां परतीथिकानां मध्ये एके परतीर्थिका एवमाहुः–ता इति पूर्व राहुक्रिया बत् अस्ति णमिति वाक्यालङ्कारे स राहुनामा देवो चश्चन्द्र सूर्य वा गृह्णाति, अनोपसंहारमाह-एगे एवमाईस. सू १०५ ॥२८८ एके पुण एवमाहंसु' एके पुनरेवमाहुः, ता इति पूर्ववत् , नास्ति स राहुनामा देयो यश्चन्द्र सूर्यं वा गृह्णाति, तदेयं प्रतिपत्तिद्वयमुपदर्य सम्मत्येतद्भावनार्थमाह-तत्थे'त्यादि, तत्र ये ते यादिनः एयमाहुः-अस्ति स राहुनामा देयो। यश्चन्द्रं सूर्य वा गृह्णातीति त एवमाहुः-त एवं स्वमतभावनिका कुर्वन्ति, 'ता राहू णमित्यादि, ता इति पूर्ववत् राहुर्दे वश्चन्द्र सूर्य वा गृह्णन् कदाचित बुधान्तेनैव गृहीत्वा वुध्नान्तेनैव मुञ्चति, अधोभागे गृहीत्वा अधोभागेनैव मुञ्चतीति भावः कदाचित् बुनान्तेन गृहीत्या मूर्द्धान्तेन मुञ्चति, अधोभागेन गृहीत्या उपरितनेन भागेन मुञ्चतीत्यर्थः, अथवा कदाचित नामूर्द्धान्तेन गृहीत्या बुधान्तेन मुखति, यदिया मूर्द्धान्तेन गृहीत्वा मूर्धान्तेनैव मुथति, भावार्थः प्राग्यद् भावनीयः, अथवा कदाचित् वामभुजान्तेन गृहीत्वा वामभुजान्तेन मुवति, किमुक्त भवति ?-चामपार्थेन गृहीत्या धामपार्थेनैव | मुञ्चति, यदिया वामभुजान्तेन गृहीत्वा दक्षिणभुजान्तेन मुञ्चति, अथवा कदाचित् दक्षिणभुजाम्तेन गृहीत्वा वामभुजा|न्तेन मुश्चति, यद्वा दक्षिणभुजान्तेन गृहीत्वा दक्षिणभुजान्तेनैव मुञ्चति, भावार्थः सुगमः, 'तत्य जे ते इत्यादि, तत्र-IN " ॥२८ तेषां द्वयाना परतीथिकानां मध्ये ये ते एवमाहुः यथा नास्ति स राहुर्देवो यश्चन्द्रं सूर्य वा गृह्णातीति ते एवमाहुः । 'तत्थ ण'मित्यादि, तत्र जगति णमिति बाक्यालङ्कारे इमे वक्ष्यमाणस्वरूपाः पञ्चदशभेदाः कृष्णाः पुद्गलाः प्रज्ञप्ता:MI अनुक्रम [१९९] ~ 583~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy