SearchBrowseAboutContactDonate
Page Preview
Page 577
Loading...
Download File
Download File
Page Text
________________ आगम (१७) "चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभृत [१९], ------------------- प्राभृतप्राभृत [-], --------------------- मूलं [१०३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] “चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [१०३] वरावभाससमुद्रादिष्वपि सङ्घषेययोजनप्रमाणो विष्कम्भोऽसङ्ग्येययोजनप्रमाणः परिक्षेपोऽसयेयाश्चन्द्रादयो वक्तव्याः, तथा चाह-'ता कुंडलवरावभासण्णं इत्यादि, 'एवं रुयगे समुहे' इत्यादि, 'एवं तिपडोयारा'इत्यादि, एवमुक्तेन |प्रकारेण रुचकवरावभासात्समुद्रात्परतो द्वीपसमुद्राश्च त्रिप्रत्यवतारास्तावत् ज्ञातव्या यावत् सूर्यो द्वीपः सूर्यः समुद्र | सूर्यवरो द्वीपः सूर्यवरः समुद्रः सूर्यवरावभासो द्वीपः सूर्यवरावभासः समुद्रः, उक्त च जीवाभिगमचूणौं-"अरुणाई | दीवसमुद्दा तिपडोयारा यावत्सूर्यवरावभासः समुद्रः"इति, 'सोसि'मित्यादि, सर्वेषां रुचकसमुद्रादीनां सूर्यवरावभास समुद्रपर्यन्तानां विष्कम्भपरिक्षेपज्योतिपाणि रुचकद्वीपसदृशानि वक्तव्यानि असङ्ख्येययोजनप्रमाणो विष्कम्भोऽसङ्घषेयपायोजनप्रमाणः परिक्षेपोऽसोयाः प्रत्येकं चन्द्रसूर्यग्रहनक्षत्रतारका वक्तव्या इति भावा, 'सूरवरावभासोदपर्ण समुई। KI इत्यादि मुगर्भ, नवरमेते पञ्च देवादयो द्वीपाः पञ्च देवादयः समुद्राः प्रत्येकमेकरूपा म पुनरेषां त्रिप्रत्यवतारः, उक्तं चx जीवाभिगमचूर्णी-"अंते पंच द्वीपा पंच समुद्दो एकप्रकारा" इति, जीवाभिगमसूत्रेऽप्युक्तम्-"देवे नागे जक्खे भूये सय सयंभुरमणे य । एकेके चेव भाणियचे, तिपडोवार नत्वि"त्ति, तत्र देवे द्वीपे द्वौ देवी देवभद्रदेवमहाभद्री देवे समुद्रे देववरदेवमहावरी नागे द्वीपे नागभद्रनागमहाभद्री नागे समुद्रे नागवरनागमहावरी यक्षे द्वीपे यक्षभद्रयक्षमहाभद्री यक्षे समुद्रे यक्षवरयक्षमहावरौ भूते द्वीपे भूतभद्रभूतमहाभद्रगौ भूते समुद्रे भूतवरभूतमहावरौ स्वयंभूरमणे द्वीपे स्वयम्भूभद्र स्वयम्भूमहाभद्रौ स्वम्भूरमणे समुद्रे स्वम्भूवर स्वयम्भूमहावरो, इह नन्दीश्वरादयः सर्वे समुद्रा भूतसमुद्रपर्यवसाना इक्षुर-IP Mसोदसमुद्रसदृशोदकाः प्रतिपत्तव्याः, स्वयम्भूरमणसमुद्रस्य तूदकं पुष्करोदसमुद्रोदकसदृशं, तथा जम्बूद्वीप इति नाम्ना 45RXX दीप अनुक्रम [१९७] - - SANERatinimumational ~576~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy