SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ आगम (१७) "चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:) प्राभृत [१९], ..................... प्राभूतप्राभत [-], -------------------- मुलं [१००] + गाथा: मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [१०० ॐ-05-%2525 गाथा: * सूर्यप्रज्ञ- छावद्विसहस्साई णच चेव सताई पंचसतराई । एगससीपरिवारो तारागणकोडिकोडीणं ॥ ४० ॥ अंतो १९प्राभते सिवृत्तिःमणुस्सखेत्ते जे चंदिमसूरिया गहगणणखत्ततारारूवा ते णं देवा किं उद्दोववगा कप्पोववण्णगा चन्द्रवृक्षा (मला विमाणोववण्णगा चारोबवण्णगा चारद्वितीया गतिरतिया गतिसमावण्णगा !, ता ते ण देवा णो उहोवव- चन्द्रा, पणगा नो कप्पोचवणगा विमाणोववण्णगा चारोववण्णगा नो चारठितीया गइरझ्या गतिसमावण्णगा ॥२७८|| त्पन्नत्व दि उहामुहकलंयुअपुष्फसंटाणसंठितेहिं जोअणसाहस्सिएहिं तावक्खेत्तेहिं साहस्सिएहि बाहिराहि य चेउधि-II मसू १०० याहिं परिसाहिं महताहतणगीयवाइयतंतीतलतालतुडियघणमुइंगपडुप्पवाइयरवेणं महता उफडिसीहणादकलकलरवेणं अच्छं पचतरायं पदाहिणावत्तमंडलचारं मेलं अणुपरियटृति, ता तेसि णं देवाणं जाधे ईद चियति से कथमिदाणि पकरेंति ता चत्तारि पंच सामाणियदेवा तं ठाणं उबसंपजित्ताणं विहरति जाव अण्णे इत्थ इंदे उधवपणे भवति, ता इंदठाणे णं केवइएणं कालेणं विरहियं पन्नत्तं , ता जहणेण इक समय उक्कोसेणं छम्मासे, ता पहिता णं माणुस्सखेत्तस्स जे चंदिमसूरियगह जाव तारारूवा ते णं देवा किं उहो-|| ववष्णगा कप्पोववण्णगा विमाणोचवण्णगा चारद्वितीया गतिरतीया गतिसमावण्णगा?, ता ते ण देवा: द्रिाणो उहोववण्णगा नो कप्पोववरणगा विमाणोववपणगा णो चारोचवण्णमा चारठितीया नो गइरहया णो गतिसमावण्णगा पफिगसंठाणसंठितेहिं जोयणसयसाहस्सिएहिं तायक्वेत्तेहिं सयसाहस्सियाहिं याहि-II राहिं वेउवियाहिं परिसाहि महताहतनहगीयवाइयजावरवेणं दिवाई भोगभोगाई भुंजमाणे विहरति, दीप अनुक्रम [१३३-१९६] ARC4.3625 SAREnaturinaman ~ 563~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy