SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ आगम "चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:) (१७) प्राभत [१९], ...................---- प्राभूतप्राभूत [-1, ------------------- मूलं [१००] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [१०० गाथा: पायथा-न प्रजाजनादिषु शुभतिथिनक्षत्रादिनिरीक्षणं कर्तव्यं, न खलु भगवान् जगत्स्वामी प्रजाजनायोपस्थितेषु शुभ-||१९प्राभते तिवृत्तिः तिथ्यादिनिरीक्षणं कृतवानिति ते अपास्ता द्रष्टव्याः । 'तेसिमित्यादि, तेषां-सूर्यचन्द्रमसां सर्ववाह्यात् मण्डलादभ्यन्तरं चन्द्रसूर्या(मळ०) प्रविशतां तापक्षेत्र प्रतिदिवस क्रमेण नियमादायामतो वर्द्धते, येन च क्रमेण परिवर्द्धते तेनैव क्रमेण सर्वाभ्यतरान्म- दिपरिमाणं ॥२७७॥ मण्डला बहिः निष्क्रमतां परिहीयते, तथाहि सर्ववाह्ये मण्डले चार घरता सूर्याचन्द्रमसा प्रत्येक जम्पद्वीपचक्रघासू १०० लालस्य दशधापविभक्तस्य द्वौ द्वौ भागौ तापक्षेत्रं, ततः सूर्यस्याभ्यन्तरं प्रविशतः प्रतिमण्डलं पट्यधिकषत्रिंशच्छतप्रधि भक्तस्य द्वौ द्वौ भागौ तापक्षेत्रस्य वर्द्धते, चन्द्रमसस्तु मण्डलेषु प्रत्येक पौर्णमासीसम्भये क्रमेण प्रतिमण्डलं पविंशतिः | पडूविंशतिर्भागाः सप्तविंशतितमस्य च एकः सप्तभाग इति बर्द्धते, एवं च क्रमेण प्रतिमण्डलमभिवृद्धौ यदा सर्वाभ्यन्तरे | & मण्डले चार घरतः तदा प्रत्येकं जम्बूद्वीपचक्रवालस्य त्रयः परिपूर्णा दशभागास्तापक्षेत्र, ततः पुनरपि साभ्यन्तरा-14 मण्डलाहिर्निष्क्रमणे सूर्यस्य प्रतिमण्डलं पश्यधिकषट्त्रिंशच्छतप्रविभक्तस्य जम्बूद्वीपचक्रवालस्य द्वौ द्वौ भागौ परिहीयेते, चन्द्रमसस्तु मण्डलेषु प्रत्येक पौर्णमासीसम्भवे क्रमेण प्रतिमण्डलं षविंशतिर्भागाः सप्तविंशतितमस्य च भाग-15 &स्य एकः सप्तभाग इति । 'तेसिमित्यादि, तेषां चन्द्रसूर्यादीनां तापक्षेत्रपथाः फलम्बुकापुष्पसंस्थिता-मालिकापुष्पाकारा || भवन्ति, एतदेय ब्याचष्टे-अन्ता-मेहदिशि सङ्कुचिता, बहिः-उवणदिशि विस्तृता, एतच्च प्रागेव चतुर्थे प्राभृते भावित-14 ४ा मिति न भूयो भाव्यते । सम्पति चन्द्रमसमधिकृत्य गौतमः प्रश्नयति ॥२७७|| CI केणं बहुति चंदो ? परिहाणी फेण हुंति चंदस्स ? । कालो वा जोहो पा केणऽणुभावेण चंदस्स ? ॥ २४ ॥11 दीप अनुक्रम [१३३-१९६] Sapnaaman unconm ~ 561~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy