________________
आगम
(१७)
प्रत
सूत्रांक
[१००]
+
गाथा:
दीप
अनुक्रम
[१३३
-१९६]
“चन्द्रप्रज्ञप्ति” – उपांगसूत्र - ६ ( मूलं + वृत्ति:)
प्राभृतप्राभृत [-]
मूलं [ १०० ] + गाथा: आगमसूत्र [१७], उपांग सूत्र [६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्तिः
प्राभृत [१९], मुनि दीपरत्नसागरेण संकलित
चकवालविकखंभेणं एगा जोयणकोडी बाणउतिं च सतसहस्साई अउणावनं च सहस्साई अ चडणडते जोअणसते परिक्खेवेणं आहितेति वदेज्जा, ता पुक्खरबरे णं दीवे केवतिया चंदा पभासेंसु वा ३ पुच्छा तधेव ता चोलालचंदसदं पभासु वा ३ चोत्तालं सूरियाणं सतं तवसु वा ३ चत्तारि सहस्साई बत्तीसं च नक्खत्ता जोअं जोएंसु वाश्यारस सहस्साई उच्च पावतरा महग्गहसता चारं चरिंसु वा ३ छपणउतिसयसहस्साई चोयालीसं सहस्साई चत्तारि व सपाई तारागणकोडिकोडीणं सोभं सोभैंसु वा ३ 'कोडी बाणउती खलु अडणाणउति भवे सहस्साई । अहसता चडणउता य परिरओ पोक्खरवरस्स || १ || चोत्तालं चंदसतं चत्तालं चैव सूरियाण सतं । पोक्खरवर दीवम्मिच चरंति एते पभासंता || २ || चारि सहस्साई छत्तीसं चेव हुंति णक्खत्ता । छच्च सता बावसर महग्गहा बारह सहस्सा || ३ || छष्णउति सयसहस्सा चोत्तालीसं खलु भवे सहस्साई । चत्तारि य सता खलु तारागणकोडिकोटीणं ॥ ४ ॥ ता पुक्खरवरस्स णं दीवस्त यहुमज्झदेसभाए माणुसुत्तरे णामं पवए वलयाकारसंठाणसंठिते जे णं पुक्खरवरं दीवं दुधा विभयमाणे २ चिङ्गति, तंजहा - अभितरपुक्खरद्धं च बाहिरपुक्खरद्धं च ता अभितरपुक्खरदे णं किं समचकवालसंठिए विसमचकवालसंठिए ?, ता समचकवालसंढिए णो विसमचकवालसंटिते, ता. अभितरपुक्खरदे णं केवतियं चक्रवालविक्खंभेणं केवतियं परिक्खेवेणं आहितेति पदेखा ?, ता अट्ठ जोयणसतसहस्साई चकवालविकखंभेणं एका जोयणकोडी बाधालीसं च सपसहस्साई तीसं च सहस्साई दो अडणापणे जोयणसते
For Parts Only
~ 546~
wor