SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ आगम (१७) "चन्द्रप्रज्ञप्ति" - उपांगसूत्र-६ (मूलं+वृत्ति:) प्राभृत [१८], --------------- प्राभृतप्राभृत [-], ------------------- मूलं [९६-९९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [९६-९९]] दीप अनुक्रम [१२९-१३२] सूर्यमज्ञ- ज्योतिपेन्द्रस्य ज्योतिषराजस्यान्येषां च बहूनां ज्योतिष्काणां देवानां देवीनां च अर्चनीयानि पुष्पादिभिर्वन्दनीयानि-2१८ प्राभृते सिवृत्तिः स्तोतव्यानि विशिष्टैः स्तोत्रैः पूजनीयानि वस्त्रादिभिः सत्कारणीयानि आदरपतिपत्या सम्माननीयानि जिनोचितप्रति ग्यातिका (मल०) पच्या कल्याण-कल्याणहेतुर्मनल-दुरितोपशमहेतुर्दैवतं-परमदेवता चैत्यं-इष्टदेवताप्रतिमा इत्येवं पर्युपासनीयानि त पुसाद तत एवं-अनेन कारणेन खलु-निश्चितं न प्रभुरित्यादि सुगम, 'ता पभू णं चंदे' इत्यादि, केवलं परिचारणा -परिचा 12 लारणसमृद्ध्या, एते सर्वेऽपि मम परिचारका अहं खेतेषां स्वामीत्येवं निजस्फातिविशेषदर्शनाभिप्रायेणेति भावः, प्रभुश्चन्द्रो ४ ज्योतिषेन्द्रो पयोतिषराजश्चन्द्रावतंसके विमाने सभायां सुधर्मायां चन्द्राभिधानसिंहासने चतुर्भिः सामानिकसहस्त्रैश्चतसभिरममहिषीभिः सपरिवाराभिस्तिसृभिरभ्यन्तरमध्यमवाह्यरूपाभिः पर्षद्भिः सप्तभिरनीकैः सप्तभिरनीकाधिपतिभिः पोड-II शभिरात्मरक्षकदेवसहस्रैरन्यैश्च बहुभिज्योतिष्कदवेदेवीभिश्च सार्द्ध सम्परिवृतो महता रवेणेति योगः, 'आय'त्ति आख्यानकप्रतिबद्धानीति वृद्धाः अथवा अहतानि-अव्याहतानि नाट्यगीतवादित्राणि तथा तन्त्रीवीणा तलतालाहस्ततालाः त्रुटितानि-शेषतूर्याणि तधा घनो-घनाकारो वनिसाधात् यो मृदङ्गो-मर्दलः पटुना-दक्षपुरुषेण प्रवा-1 |दितस्तत एतेषां पदानां द्वन्द्वस्तेषां यो रवस्तेन दिव्यान-दिवि भवान् अतिप्रधानानित्यर्थः भोगार्हा ये भोगा:-शब्दा-I लादयस्तान् भुजानो विहर्नु प्रभुरिति योगः, न पुनमैथुनप्रत्यय-मैथुननिमित्तं स्पादिभोगं भजानो विहरी प्रभारिति. ॥२६७॥ ता सूरस्स 'मित्यादीन्यपि प्रश्ननिर्वचनसूत्राणि भावनीयानि, 'ता जोइसियाणं देवाण'मित्यादि, सर्व सुगमं यावत् प्राभूतपरिसमाप्तिः, नवरं चन्द्रविमाने चन्द्रदेव उत्पद्यते तत्सामानिकात्मरक्षकादयश्च, तत्रात्मरक्षकादीनां यथोक्का जप-1 FaPranaamvam ucom ~541~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy